Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 425
________________ महाकवि कालिदास-विरचितं शिखी(खि)नां मयूराणां बर्ह भारेषु पुच्छसमूहेषु विलोकयामि । हे. तन्वि ! तव भ्रूविलासान् प्रतनुषु सूक्ष्मेषु नदीवीचिषु सरिस्कल्लोलेषु उत्पश्यामि । क्वचिदपि त्रिभुवने[s]पि नास्ति । यतस्ते ..वाङ्ग शरीरं श्यामासु प्रियङगुलतासु सशसुकुमारत्वमुत्पश्यामि विलक्यते । तव दृष्टि. पातान् नेत्रव्यापारान् चकितहरिणीवद्विलोकनेनोत्पश्यामि । पुनः बकत्रच्छायां मुख[पं] कजशोभा शशिनि चन्द्रमसि उत्पश्यामि ॥११०॥ धारासिक्तस्थलसुरभिणस्त्वन्मुखस्यास्य बाले दृरीभूतं प्रतनुमपि मां पञ्चबाणः क्षिणोति । धर्मान्तेऽस्मिन्विगणय कथ वासराणि व्रजेयुदिक्ससक्तप्रविरलघनव्यस्तसूर्यातपानि ।।१११ । हे बाले ! पञ्चबाणः काम:698 प्रतनुमपि वियोगवशात् कृशं अपि मां क्षिणोति मां . पीडयति । कीदृशं माम् ? अस्य त्वन्मुखस्य [दूरीभूतम् । को० स्वन्मुखस्य ?]699 धारासिस्तस्थलसुरभिणः । धाराभिर्जलधाराभिः सिक्तं यत्स्थलं तद्वत्सुरभि, सुगन्धं, तस्य । हे बाले ! त्वमेव विगणय विचारय । अस्मिन् धर्मा(ा)न्ते वर्षाकाले वासराणि दिनानि । कः कथं केनोपायेन व्रजेयुगच्छेयुः । की• वासराणि ? दिक्षु संसक्तः संलग्नः प्रविरल [s]संयातो मेघस्तेन व्यस्तः खण्डीकृत सूर्यातपो येषु तानि । दिक्ससक्तप्रविर लसूर्यातपानि ॥१११॥ त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायामात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्तावन्मुहुरुपचितै टिरालुप्यते मे करस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ।।११२।। हे मेध ! मद्वाक्या[त्]700 त्वमिति बयाः । हे दयिते ! यावत्त तव चरणपतितं आत्मानं {अस्व} कतु विधातु इच्छामि वाच्छामि तावन्मे दृष्टिममनेत्र उपचिणैः स्थूलैर (र)श्रुभिमुहुर वार आलुप्यते आच्छाद्यते। किं कृत्वा ? प्रणयकुपितां स्नेह कलह रुष्टां त्वां भवति. (तो) शिलायां धातुरागैगै रिकादिभिरालिख्य स्थाप्य । असौ कृतान्तो दुष्टविधिर्वा स्त(त)701स्मिन् चित्रमागेऽपि नौ आवयोः सङ्गमं मेलापक न सहते, न क्षमति(ते. 702 ।।११२।। मामाकाशप्रणिहितभुज निर्दयालेषहेतोलब्धायास्ते कथमपि मया स्वप्नसंदर्शनेषु । पश्यन्तीनां न खलु बहुशो न स्थली देवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ।।११३।। हे गुणवति ! खलु निश्चितम् । बहुशोऽनेकवारम् । 70 स्थली देवतानां704 तरुकिसलयेषु मुक्तास्थूला अश्रुलेशा अश्रकणा न्(न) न पतन्त्यपि तु पतन्त्येव । किं कुर्वन्तीनाम् ? पश्यन्तीनां अवलोकयन्तीनाम् । कीदृशं मां ? तब निर्दयालेषहेतोगांढालिङ्गनाय{} । आकाशे शून्ये प्रणिहितभुज प्रसारितभुजम् । कीदृशायास्ते स्वप्नसंदर्शनेषु कथमपि महता कन्टेन लब्धायाः प्राप्तायाः ।।११३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502