Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 423
________________ महाकवि-कालिदास-विरचितं तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् । विद्युदगर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे वक्तु धीरः स्तनितवचनर्मानिनी प्रक्रमेथा: ॥१०॥ ततोऽनन्तरम् । हे धीर ! स्तनितवचनैः गम्भीरगजितवाक्यैः तां मानिनी(नी') वक्तु. प्रक्रमेथाः प्रारम्भेथाः । किं कृत्वा ? तां भार्या स्वजलरणिकाशीतलेन, अनिलि(ले)नोत्थाप्य673 जागरुका विधाय, स्वजलस्य निजनीरस्य याः कणिकास्ताभिः शीतलस्तेन । कीदृशीं तां? मालतीनां मल्लिकानां, अभिनवैः नूतन लकै तुबल(मुकुलै:)674 प्रत्यास्वस्था(श्वस्तां)675 विनिद्राम् । मालत्यपि प्रभाते विकसनि(ति) । पुनः की ० तां ? त्वत्सनाथे युष्मदा (द) धिष्ठिते676 गवाक्षे677 विद्युद्गर्भस्तिमिननयनां विद्युद्गर्भतडिद्वति वातायने दिदृक्षया क्षिप्तं यश्चक्षुरतएव ति(स्ति)मिते678 निश्चले नयने यस्याः सा ताम् ।। १०४ ।। तत्रा(ब) गत्वा[s]ह किं 679 कथयिष्यामीत्याहभतु मित्र प्रियमविधवे विद्धि मामम्बुवाह तत्सन्देशैर्मनसि निहितैरागतं त्वत्समीपम् । यो वृन्दानि वरयति पथि श्राम्यतां प्रोषितानां मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥१०५॥680 हे अविधवे ! पतिवति ! भतु: निजदा येतस्य प्रियमभीष्ट मित्र'681 सुहृदं मां जीमूत विद्धि जानीहि । कीदृश मां ? मनसि निहितैः चेतसि स्थापित: तत्सन्देशैः स्वति(स्वस्ति)682- : वाचकै:683 त्वं त्व[त्] समीप (प) आगतम् । यां अम्बुवाहे पथि मा (गे) भ्राम्यतां मारें(गे) 684 विश्राम कुर्वतां प्रोषितानां पथिकानां वृन्दानि समूहान्, मन्दस्निग्धैर्ध्वनिभिः कृत्वा ग्रहाय स्वरयि यति 685 । सोत्सुकानि विदधातीत्यर्थः । कीदृशानि वृन्दानि ? अबलावेणिमोक्षोत्सुकानि । अबलावेणिमोक्षे विरहणी(हिणी)[वेणो] मोचने उत्सुकानि त्वरितानि ॥१०५॥ 686इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा . त्वामुत्कण्ठोच्छ्वसितहदया वीक्ष्य संभाव्य चैवम् । . श्रोष्यत्यस्मात् परमवहिता सौम्य सीमन्तिनीनां कान्तोदन्तः सुहृदुपनत : संगमात् किंचिदूनः ॥१०६। हे सौम्य ! सा मकाता(न्ता) उन्मुखी चोर्ध्वमुखी सती त्वां भवन्तं, वीक्ष्य दृष्ट्वा । च पुनरेव सम्भाष्य मकान्तस्योदन्तो[s]यं इति विचार्य, अस्मात्परमवहिता सावधाना सती त्वदुक्तं 687श्रोष्य (य)त्याकर्णयष्य (यिष्यति । क्व सति ? त्वयेति पूर्वोक्ते आख्याते कथिते सति । कीदृशी सा? उत्कण्ठोच्छवसितहदया । उत्कण्ठोच्छ्वसितं हृदयं यस्याः सा । युक्तो[s]यमर्थः । हे सौम्य ! सुहृदुपनतो मित्रेणानीतः, कान्तोदन्तः । प्र(प)त्प्रेिषितः । किं वदन्ती(न्ति), कामिनीनां युवतीनां सङ्गमात् मेलापकात् किञ्चित्स्वल्पम् । ऊनो होनो भवति । सा केव मैथ(थिलीव, शी(सी तेव । यथा मैथ(थि)ली पवनतनयं हनूमन्तं वीक्ष्य उत्कण्ठोंच्छ्वसितहृदया सती तं संभाष्य श्रीरामोदन्तमाकर्णितवती ।।१०६॥ तामायुष्मन्मम च वचनात्मनश्चोपकर्तु ब्रूयादेवं तव सहचरो रामगिर्याश्रमस्थः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502