Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 409
________________ उत्तरमेघः 443शष्पश्यामा दिनकरहयस्यन्दिनो यत्र वाहाः शैलोदग्रास्तमिव कारणो व्यष्टिमन्तः प्रभेदात् । योधाग्रण्यप्रतिदिशमुखं संयुगे तस्थिवांसः प्रत्यादृष्टाभरणरुचयश्चन्द्रहासः व्रणाके ॥६७।। हे जलद ! यत्राऽलकायां एवं विधा वाहासु(स्तुरङ्गा444 वाते(न्ते) । कीदृशां(शा.)445 ? 44शष्य(प)श्यामाः । शष्यु(प) बालतृणं तद्वत् श्यामा हरिता । शष्यु(प)श्यामा । पुनः कीदृशा ? दिनकरहयस्यु(स्प)द्धिनः, दिनकरहयैः सूर्याश्वैः स्पर्धा कुर्वन्ति, दिनकरहयस्पर्धिनः । यत्रालकायां करिणो गजा वर्तन्ते । कीदृशा: ? शलोदग्राः शैलचतु(वद)447दग्राः उन्नता: 448 पर्वतप्राया। पुनः कीदृशाः ? प्रभेदान्मदजलक्षरणात् त्वमिव भावानि पृष्टमन्तम् (स्वमिव । वृष्टिमन्तः ।)449 यत्र पूर्वी योधाग्रिण्यः]450 सुभटाग्रेसराः विद्यन्ते । किंविधाः ? संयुगे सङग्रामे, तस्थिवांसो निश्चलाः । पुनः किम्भूताः १ चन्द्रहासे(स)व्रण(णां)कै:451 प्रत्यादृष्टः प्रतीत्यशोममाना(?)452 आभरा(र)णानां रु स्र)क् कान्तियेषां ते ॥६॥ 453विधत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् । अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्र लिहाग्राः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैविशेषैः ॥६॥ हे जलद ! यत्रालकायां प्रासादाः सौधानि तेस्तैर्वक्ष्यमाणैर्विशेषैः, त्वां भवन्त', तुलयिमुमनुकर्तु 45 4मलं समर्थाः। किम्भूत स्वां ? विद्युत्वन्तं 4 5 5 विद्युस्विद्यते यस्याऽसौ विद्युत्वान्, तम् । किम्भूताः प्रासादाः ललितवनिताः सविलासरमणीसमन्विताः।पुनः कीदृश त्वां? सेन्द्रचाप सुस(ससु रायुधम् ।4 5 6 कीदृशास्ते ? सचित्राः नानाचित्रयुताः ।।57 पुनः किम्भूतास्ते! प्र(व)हतमस(मुर)जाः,258 वाद्यमानमृदङ्गाः । कस्ौ ? सङ्गीताय नृत्याय । किग्भूतं त्वां,१ स्निग्धगम्भीर घोष, मधुरध्वनितम् । पुनः किं [भू]त45 0 त्वां? अन्तस्तोय, मध्यस्थितजलम् । किम्भूतास्ते? मध्यस्थित जलम् । किम्भूतास्ते ? मणिमयभुवः, मणिभिश्चन्द्रकान्ताद्यर्बद्धा भूर्येषां ते । किम्भूत स्वां? तुङ्गमुच्चि(-चै)स्तरम् । किंम्भूतास्ते? अभ्र लिहायाः आकाशस्पृ[श]च्छि[ख]रा46° इत्येतत्तुल्य सवा(व)म् ॥६८।। 461 हस्ते लीलाकमलमलके बालकुन्दानुविद्ध नीता लोध्रप्रसवरजसा पापबुतामानने श्रीः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502