Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 418
________________ मेघदूतम् कीदृशी ताम् ? पर (रि)मितकथाम् । पर(रि)मिता स्वल्पकथा यस्याः सा पि(पे)शलभाषिणी601 । पुनः कीदृशी, तां ? गाढोत्कण्ठां [गाढा]602 मयि भर्तरिविषयो(ये)603 उत्कण्ठा यस्याः। उत्प्रेक्ष(क्ष्य)ते । मयि सहचरे पत्यो दूरीभूते604 सति, एका605 केवल चक्रवाकीमिव । अह(ह)606 तां बालां रमणी, अन्यरूपाम् । जात संपन्नां मन्ये जाने । केषु सत्सु गुरुषु दुस्सहेषु दिनेषु606 गच्छत्सु सत्सु । उत्प्रेक्ष(क्ष्यते। तुहिनमथितां शिशिरदग्धो पदिमनीमिव, कमलिनीमिव । अत्र वा शब्द इवार्थो ज्ञेयः ॥८९॥ नूमं तस्याः प्रबलरुदितोच्छुननेत्रं प्रियाया निःश्वासानामशिशिरतया भिन्नवर्णाधरोष्टम् । हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वादिन्दौर्दैन्यं त्वदनुसरणक्लिष्टकान्तेबिभति' ।।९।। निजकान्तायाः विरहावस्थां प्रकटयन्नाह । नूनं निश्व(श्च,येन तस्या मत्प्रियायाः । मुख वदनम् । इन्दो चान्द्रमसः । दैन्यदा(दी)नत्वम्6081[विच्छायतां]609बिभर्ति धरिष्य(धारय)ति610 । 611वत(त)मानसमीपे भविष्यति काले वर्तमाना । कथंभूतस्येन्दोः ? त्वदनुसरणक्लिष्टकान्ते:। तवानुशरणम् । त्वदनुशरणेन क्लिष्टा विच्छाय[व] नीतातस्याः(स्य)। कीदृशं मुखं १ प्रबलरुदितोच्छुननेत्र, प्रबलरुदितेनाऽविच्छिन्नरुदनेनोच्छूननेत्रे यस्य तत् । पुनः की. निश्वास (सा)नामशिशिरतया उच्छवास(सा)नामुष्णः( च्छ्वा [स] परम्परया, भिन्नवर्णाऽधरोष्ठ [म्]भिन्नवर्णों, विरहोच्छ्वासमौ(?)वदनाद्गतकान्ती(न्तिः) अधरोष्टं टः] यस्य तत् । कस्माल्लंबालकस्य भावी लम्बालकत्वं तस्मात् । प्रलम्बकेशवात् विरहिणी केशान्न समाचर(रच)यति ॥१०॥ आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्य लिखन्ती । पृच्छन्ती वा मधग्वचनां सारिका पञ्जरस्था कश्चिद्भ: स्मरसि रसिके त्वं हि तस्य प्रियेति ॥९॥ हे जगज्जीवन ! सा मकान्ता, ते तव, आलोके दर्शनेपथे(थि,614 पुरा निपतति, निपति. ष्यति । यावत्पुरा निपातयोः ऽलुद(लट्) । सूत्रम615 । एतादृशान् व्यापारान् विदधन्ती(ती)616 तां अवलोकयिष्यसि इति भावः । की० सा ? बलियाकुल(ला,617 बल्यां लौ) देवपूजन-618 व्याकुला तत्परा बलियाकुला । किं कुर्वती ? वा अथवा भावगम्यं निजचित्तस्थ मत्सादृश्यं ममानुकार, चित्रफलकादौ619 लिखती सती ते आलो के निपतिष्यति । ते आलोके निपतिष्यति ।} कीदृशं मत्सादृश्यं ? विरहतनु । विरहेण वियोगे तनु दुर्बल यत्तत्, वा अथवा मधुरवचनां शिष्टभाविणी(णी) पजरस्थां स्वर्णपब्जरवासिनीसारिका मिति पृच्छन्तीति । आलोके यास्यते इति । किं कचिदिति620 परप्रश्न । हे रसिके ! {भाव621 क(भ)तु: स्मरसि मत्पति ध्यायसि । हि यस्मात्कारणात् तस्य पत्युः प्रियाऽभीष्टा ॥९१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502