Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 417
________________ महाकवि-कालिदास-विरचितं __ हे तोः(साधो)580 ! तत्र मद्भवने विद्युदुन्मेषदृष्टि क' विधातुम् । अर्हसि योग्यो भवसि । विद्युदेवोन्मेषदृष्टि:}स्ताम् । यथा तां प्रियां पश्यति(सि)581 [इति] भावम(वः)582 | कीदृशस्त्वं प्रथम(म)कथितो(तेः) पूर्वोक्ते निरूपिते रम्यसानौ । प्रधान(न)583शङगे क्रीडाशैले [नि]षि(ष)न्न(णः,584 उपविष्ट: सन् । किं कृत्वा ? सद्यस्तत्काल शीघ्र सम्पातहेतोः क्षिप्र गमनार्थ कलभतनुतां गजशिशुपेशलत्वं गत्वाऽऽ साद्य । गुरुशरीरे विलम्बो जायते । कीदृश वि० दृष्टि अन्तर्भवनपतितां अन्तर्भवने पतितां वेश्मान्तरप्रस्पृ(स्तु)तामू585 । पुनः कीदृशैः (शी)586 दृष्टिं ? अल्पाल्पभासं, अल्पाल्पास्तोकतरा भाः कान्तिर्यस्याः सा ताम् । पुनरपि कीदृशी दृष्टिः ! खद्योताली विलसितनिभां खद्योतानां ज्योतिरिंगिणां या[s]ली श्रेणी तस्या यांसिलबित587 (यद्विलसितं), स्फुरणं तन्निभा, ततुल्याम् ताम् ॥८७।। 588तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः । श्रोणीभारादलसगमना स्तोकनम्रा स्तनाम्यां या तत्र स्यायुवतिविषये सृष्टिराद्यैव धातुः ॥८८॥ ['आद्या इव' इति टोकायां दृश्यते ।] हे श(स)खे ! तत्रैवविधे गृहे ईदृग्विधा या स्त्री भवेत्तामङ्गनां मम द्वितीयमपरं जीवितं जीवितव्यं जानीथाः । मम कान्तां तां नु येथा:>589 । कीदृशी सा ? तन्वी कृशशरीरा । पुनः [कीदृशी]590 सा ? श्यामा591 षोडशवार्षिकी । पु०[कीदृशी] सा ? सि(शि)खरदश(नां)ना592 शिखरं पक्वदाडिमबीजाकारं माणिक्यं तद्वत् दशना दन्ता593 यस्याः सा । तीक्ष्णदन्त(ता)594 वा । {क} [पुनः] कीदृशी सा १ पक्वबिम्बाधरोष्ठी। पक्वं यद्विम्बोफलं गोल्हफलं तद्वद्(दा)रक्तौ अधरोष्ठी या(यस्याः ) सा595 1 पुनः सा मध्ये मध्यविभागे क्षामा कृशोदरा(री)596) पुनरपि० सा चकितहरिणीप्रेक्षणा नकिता भयत्रस्ता या हरिणी तद्वत् प्रेक्षणे यस्याः सा । पु० [कीदृशी] सा ? निम्ना(म्न)595. नाभिः निम्नां(म्ना)598 गम्मीरा नाभिर्यस्याः सा । पुनः [को०] सा ? अलसगमना, कस्मात् ? श्रोणीभारा[त]। नितम्बा(म्ब)599 गौरवात् । अलसं मन्थर गमनं यस्याः सा । पुनः [की०] सा १ स्तनाभ्यां कुर्चा(चा)भ्याम् । स्तोकनम्नां(म्रा) स्तोको(क) मनाक नम्रा । किं बहुनाऽपर' वर्ण्यते । तस्यां(तस्मिन्) युवतीविषये नारीमध्ये विधातुः ब्रह्मणः आद्या प्रथमा श्रि(स)ष्टिरिव600 आदौ हि अनुद्वेगा[त्] रम्यनिर्माणं भवति ॥८८॥ तां जानीथाः परिमितकथां जीवितं मे द्वितीय दुरीभूते मयि सहचरे चक्रवाकीमिवैकाम् । गाढोत्कण्ठा गुरुषु दिवसेष्वेषु गच्छत्सु बाला जातां मन्ये तुहिनमथितां पदिमनी वान्यरूपाम् ॥८९।। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502