Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 415
________________ ३४ महाकवि कालिदास-विरचितं 546वापी चास्मिन्मरकतशिलाबद्धसोपानमार्गा हेमेश्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः । यस्यास्तोये कृतवसतयो मानसं सन्निकृष्ट नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥८२॥ 547अस्मिन् उद्याने न केवला(लो) मन्दारः [अपि च] वापी वर्तते । कथंभूता बापी ! मरकतशिलाबद्धसोपानमार्ग(ग) । मम गृहे चैवंविधा वापी पद्म(द्मा)नि वर्तते(न्ते) । किं विशिष्टा वापी ! हेमैः स्वर्णमयैः विकचकमलेस्छि(छ)न्ना छादिता । वाप्यां हि(है)मकमलैर्भवितव्यम् । कीदृशैस्ते[स्निग्धवैदूर्य नाले:]546 स्निग्धवैदूर्यमणिरेव नालो दण्डो येषां तानि तैः । हंसा धार्तराष्ट्राः । त्वमपि भवन्तमपि प्रेक्ष्य दृष्ट्वा । सन्निकृष्टं समीपस्थमपि । मानसं मानसरो नाभ्या. स्यन्ति न स्मरिष्यन्ते(न्ति) । कीदृशा हंसा ? वाप्यास्तोये जले कृतवसतय: विहितनिवासाः । पनः कीदृशा हंसाः ? {अव्यपगत शुचः व्यः(व्य)पगत(ता) शुक(क्) येषां ते । तत्रैवोपद्रवाभावान्न दुःखा(खि)[ताः] । अत्र हेमशब्दो रजतादौ ॥८२॥ 549तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः । मदगेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥८३॥ तस्या:व्यापा(वाप्या)स्तीरे550 क्रीडाशिलोस्ति । कीदृशै (श:)551 क्रीडाशैला:(ल:)5522 (प)शलै: रम्यैः इन्द्रनीलैरिन्द्रनीलरत्न[:] रचितशिखरैः(रः)553 विरचित श्रृ[श)ङ्गः । पुनः कीदृशः १ कनककदलीवेष्टनप्रेक्षणीयः । कनकमयीनां स्वर्णकदलीलताना(न) च वेष्टनेन प्रेक्षणीयो रम्यः । हे सखे । इति हेतोः काते(त)रेण विरहवशादधीरेण मनना(सा)554 चेतसा त्वत्सादृश्यात्तमेवाद्रि(दि) क्रीडाशैलं स्मरामि चिन्तयामि इति । किं मद्ग(द्गे)हिन्याः स मे(मम)555 प्रियायाः (प्रिय) इति । किं कृत्वा ? त्वां भवन्तं वीक्ष्य । कीदृशं त्वां ? प्रत्यो(प्रेक्ष्यो)556 पान्तस्फा(स्फु)रिततडितं प्रेत्यो(क्ष्यो)या. (पान्ते स्का(स्फु)रिता लसंती तडि(त) यस्य स तम् । शेषत्वाविवक्षायां स्वामित्यधीराथे (गर्थे ति षष्ट्या भावः ॥८३॥ रक्ताशोकचलकिसलयः केसरप्रचात्र कान्त: प्रत्यासन्नो कुरषकवृतेर्माधवामण्डपस्य ।। एकः सख्यास्तव सह मया वामपादाभिलाषी काक्षत्यन्यो वदनमदिरा दोहदच्छमनास्याः ॥८४॥559 हे सखे ! अत्र क्रीडाशे(शै)ले रक्ताशोक केश(स)रवृक्षौ559 विद्य(ये)ते । कीदृशौ तौ ? करवकवृतेश्च पुनर्माधवीमण्डपस्य प्रत्यासन्नौ निकटवर्तिनौ । तयोर्मध्ये एकश्चाद्यो 560रक्ताशोको मया सह तव शष्या(सख्या)561 मत्प्रियायाः वामपादाभिलाषी वर्तते । वामपाद (म)भिलषति,562 Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502