Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 413
________________ महाकवि-कालिदास-विरचितं इव । यथा साशक: सापराधो व्याजेन पलायते । किं कृत्वा ? आलेख्यानां चित्राणाम् सलिल. कणि कादोषं जलार्द्रभावमुत्पाद्य कृत्वा । किम्भूता जलमुच. ? सततगतिना वायुना यदिवम(मा)नाग्रभूमीर्मीताः प्रापिताः । यस्या अलकायाः विमानानि, तेषां षा)मग्रभूमयो, यद्विमानाप्रभूमय. स्ताः । किम्भूतेन वायुना ? नेत्रा नयतीति 507 तेन नेत्रा ।। ७६ ॥ यत्र स्त्रीणां प्रियतमभुजालिङ्नोच्छ्वासितानामङ्गग्लानि सुरतजनिता तन्तुजालावलम्बाः । त्वत्संरोधापगमविशदे प्रेरिताश्चन्द्रपादैालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥७७|| यत्रास्मत् पूर्या चन्द्रकान्ता: मणयः, 508 स्त्रीणां वनितानां सुरतजन (नि)तां सम्भोगोत्पन्नां, अङ्गग्लानि शरीरखेदं लुम्पन्ति 509 दूरीकुर्वन्ति । किम्भूताश्वन्द्रकान्ताश्चन्द्रपादैः श्व(च)न्द्रकिरणैः प्रेरिताः । पुनः कीदृशास्ते ? अत एव स्फुटजललवस्यदिनः स्फुटान्न[व]जललवां, स्य(स्य)दन्ति क्षरन्ति । स्यु० पुनः कीदृशै। चन्द्रकान्तैः {5} त्वत्सरोधापगमविशदैः । त्वदीयः यो[s]सो सरोधो रु(रो,धन तस्याऽपगमो विनाशस्तेन विशदाः स्तै (तैः)। पुनः कीदृशाः च'द्र. कान्ताः १ तन्तुजालावलम्बा 510 । 511तत्रु(न्तु)[जा]व(ल) [आ]लंबते तन्तुजालावलम्बाः । कीदृशाना स्त्रीणांम् ? प्रियतमभुजालिङ्गिनोत्सव(च्छवा)सितानां प्रिय, मभुजालिङ्गनेनोच्छ्वासितास्तासाम् ॥७७॥ मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भिमन्दाराणामनुतटरुहां छायया वारितोष्णाः । अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः संक्रीडन्ते मणिभिरमरैर्थिता यत्र कन्याः ।।७।। यत्रालकायां कन्या गुह्यकसुता, मणिभिः प्रधानरत्नैः. संक्रीडन्ते । कि०[दृश्यः] कन्याः ? मरुद्भिः वायुभिः, सेव्यमानाः । किम्भूतः मरुद्भिः १ मन्दाकिन्याः गङ्गायाः सलिलशिशिरैः, जलशीतलः । पुन: [किम्भूताः]512 कन्या: ? मन्दाराणां, कल्पवृक्षाणां छायया वारितोष्णाः । स्फोटितग्रीष्मतापाः । किम्भूतानां ? मन्दाराणां ? अनुतटरुहाम् । अनुतट रुहन्ति प्रादुर्भवन्त्यनुतटसहस्तेषाम् । पुनरपि किम्भूताः कन्याः ? अमरैदें वैः, प्रार्थिता याचि(चि)ता: । किं लक्षणै:}र्मण णि)भि:513 ? अच्छि(न्वे)ष्ट51४-व्यैर्ग वेषणीयः । पुनः किं लक्षणे मणिभिः १ कनकसिकतामुष्टिनिक्षेपगुढ़ेः । कनकसिकतामुष्टौ यां रत्नानां निक्षेपो न्यासस्तेन गुढास्तैः ॥७८॥ 515वासश्चित्रं मधु नयनयोविभ्रमादेशदक्ष पुष्पोभेदं सह किसलयभूषणानां विकल्पान् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502