SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ महाकवि-कालिदास-विरचितं इव । यथा साशक: सापराधो व्याजेन पलायते । किं कृत्वा ? आलेख्यानां चित्राणाम् सलिल. कणि कादोषं जलार्द्रभावमुत्पाद्य कृत्वा । किम्भूता जलमुच. ? सततगतिना वायुना यदिवम(मा)नाग्रभूमीर्मीताः प्रापिताः । यस्या अलकायाः विमानानि, तेषां षा)मग्रभूमयो, यद्विमानाप्रभूमय. स्ताः । किम्भूतेन वायुना ? नेत्रा नयतीति 507 तेन नेत्रा ।। ७६ ॥ यत्र स्त्रीणां प्रियतमभुजालिङ्नोच्छ्वासितानामङ्गग्लानि सुरतजनिता तन्तुजालावलम्बाः । त्वत्संरोधापगमविशदे प्रेरिताश्चन्द्रपादैालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥७७|| यत्रास्मत् पूर्या चन्द्रकान्ता: मणयः, 508 स्त्रीणां वनितानां सुरतजन (नि)तां सम्भोगोत्पन्नां, अङ्गग्लानि शरीरखेदं लुम्पन्ति 509 दूरीकुर्वन्ति । किम्भूताश्वन्द्रकान्ताश्चन्द्रपादैः श्व(च)न्द्रकिरणैः प्रेरिताः । पुनः कीदृशास्ते ? अत एव स्फुटजललवस्यदिनः स्फुटान्न[व]जललवां, स्य(स्य)दन्ति क्षरन्ति । स्यु० पुनः कीदृशै। चन्द्रकान्तैः {5} त्वत्सरोधापगमविशदैः । त्वदीयः यो[s]सो सरोधो रु(रो,धन तस्याऽपगमो विनाशस्तेन विशदाः स्तै (तैः)। पुनः कीदृशाः च'द्र. कान्ताः १ तन्तुजालावलम्बा 510 । 511तत्रु(न्तु)[जा]व(ल) [आ]लंबते तन्तुजालावलम्बाः । कीदृशाना स्त्रीणांम् ? प्रियतमभुजालिङ्गिनोत्सव(च्छवा)सितानां प्रिय, मभुजालिङ्गनेनोच्छ्वासितास्तासाम् ॥७७॥ मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भिमन्दाराणामनुतटरुहां छायया वारितोष्णाः । अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः संक्रीडन्ते मणिभिरमरैर्थिता यत्र कन्याः ।।७।। यत्रालकायां कन्या गुह्यकसुता, मणिभिः प्रधानरत्नैः. संक्रीडन्ते । कि०[दृश्यः] कन्याः ? मरुद्भिः वायुभिः, सेव्यमानाः । किम्भूतः मरुद्भिः १ मन्दाकिन्याः गङ्गायाः सलिलशिशिरैः, जलशीतलः । पुन: [किम्भूताः]512 कन्या: ? मन्दाराणां, कल्पवृक्षाणां छायया वारितोष्णाः । स्फोटितग्रीष्मतापाः । किम्भूतानां ? मन्दाराणां ? अनुतटरुहाम् । अनुतट रुहन्ति प्रादुर्भवन्त्यनुतटसहस्तेषाम् । पुनरपि किम्भूताः कन्याः ? अमरैदें वैः, प्रार्थिता याचि(चि)ता: । किं लक्षणै:}र्मण णि)भि:513 ? अच्छि(न्वे)ष्ट51४-व्यैर्ग वेषणीयः । पुनः किं लक्षणे मणिभिः १ कनकसिकतामुष्टिनिक्षेपगुढ़ेः । कनकसिकतामुष्टौ यां रत्नानां निक्षेपो न्यासस्तेन गुढास्तैः ॥७८॥ 515वासश्चित्रं मधु नयनयोविभ्रमादेशदक्ष पुष्पोभेदं सह किसलयभूषणानां विकल्पान् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520761
Book TitleSambodhi 1982 Vol 11
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages502
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy