Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 414
________________ मेघदूतम् लाक्षारागं चरणकमलन्यासयोग्यं च यस्यामेकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥७९॥ यस्यां अलकायां एकः कल्पवृक्षः एक एव सुरतरुः सकल सम्पूर्णम{5}लामण्डन नारीशगारशोभां सूत (ते)516 प्रसूते । चित्र नानाविध वासो वस्त्र सूते । यस्यामेकः कल्पवृक्षः मधु मद्य(द्य) स्त(सू )ते ।517 यस्यामेकः कल्पवृक्ष:518 किसलय से(स)ह नवपल्लवैः सार्द्ध । पुष्फो(पो)भेदं कुसुमचित्रतां प्रसूते । किम्भूतो(तं)519 [पुष्फो(पो)भेद 520 नयनयोश्चक्षुष विभ्रमादेशदक्षम् । यस्यामेक: कल्पतरुः भूषणानां विकल्पान् सूते च । पुनर्यस्यां एक एव तरुः चरणकमलन्यास (स)योग्यं लाक्षारागं सूते । चरणकमलन्यासे योग्य:521 तः(स) मत्वा देवं धनपतिसख यत्र साक्षाद्वसन्त प्रायश्चाप वहति न भयान्मन्मथः षट्पदज्यम् । सभ्रूभङ्गप्रहितनयनः कामिलक्ष्येष्वमोघे-- स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥८०॥ यत्रालकायां मन्मथः कामः प्रायो बाहुल्येन चापं धनुर्भयान्न वहति न द्व(ध)त्ते523। किं कृत्वा ? यत्र धनपतिः(ति) सख'5 24 देव महेश्वरं । साक्षात्प्रत्यक्ष(क्ष)5 2 5 वसन्त । मत्वा ज्ञात्वा । किं लक्षणं चापम् ? षट्पदज्यम् । षट्पदाः भ्रमरा एवयोः} [ज्या]5 26 प्रत्यचा यत्र तत् । तत्र चापस्य चा[ss]रम्भः चतुरवनिताविभमैरेव विचक्षणस्त्रीविलासरेव सिद्धा(द्धो)527 निष्पन्नः । कि लक्षणे { :}श्चतुर[वनिता]विभ्रमैः १ सुभूभङ्गे(ग)538 यथा स्यादेव कामिलक्ष्येषु प्रतिहतनयनम् । किं लक्षणैः प्रतिहतनयनैः ? अमोघः सफलैः एतेन रमणीजनवैदग्धा(ग्ध्य)मुक्तम् ॥८॥ 529 तत्रागारं धनपतिगृहादुत्तरेणास्मदीयं दूराल्लक्ष्यं सुरपतिधनुश्वारुणा तोरणेन । यव्याप्यन्ते कृतकतनयः कान्तया वधि तो मे हस्तप्राप्यस्तबकविनतो बालमन्दारवृक्षः ॥८१॥ हे सखे ! तत्र वर्ण(णि)त530 स्वरूपायामस्मदलकायां धनं(न)द531-गृह्य(हा)दुत्तरेण532 राजराजेश्वर-गृह्य हा)533दुत्तरसमीपे अस्मदीयमागारं गृहं प्रवर्तते । कथं मया मस्यति(ते)534 [६]त्य(त्यु)क्ते535 अभिज्ञानमाह । किं लक्षणसा(मा)गारं586 ? तोरणेन दुराल्लक्ष्यं दूरादेव ज्ञेयम् । किं-लक्षणेन तोरणेन ? सुरपतिधनुश्वारुणा ईन्द्रचापसुन्दरेण । यस्य गृहसो(स्यो)पान्ते537 वेश्मनः समीपे मत्कान्तया538 वर्चितो[जलसे कादिना]539 वर्धापितो मन्दार[बाल:]540 [वर्तते । किं लक्षणो बालमन्दारवृक्षः]541 ? कृतकतनयः पुत्रीकृतः कृत्रिमपुत्रकः । पुनः किं लक्षणः ! हस्तप्राप्यस्तबकनि(न)मित:542 । हस्तप्राप्येण बालत्वात् करग्राह्यः स्तबकेण543 विनतो नम्नी(म्री)544भृतः । साम्प्रतं सविशेषाऽभिज्ञ परं545 दर्शयन्नाह ॥८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502