Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 419
________________ महाकवि-कालिदास-विरचितं उत्तने वा मलिनवसने सौम्य निक्षिप्य वीणां मद्गोत्राङ्क विरचितपदं गेयमुद्गातुकामा । तन्त्रीमाद्रा नयनसलिलै सारयित्वा कथंचि द्भूयो भूयः स्वयमपि कृतां मूर्छनो विस्मरन्ता ।।९२।। हे सौम्य । मलिनवसने रजोधूसराम्वरांके उच्छ(त्स)डगे वीणां निक्षिप्य स्थाप्य, गेयं गीत उदगातुकामा सती. मम प्रिया तवालेोके पतिष्यन्ति(ति)623 । कीदृशं गेय ? मगोत्रा624. मम गोत्रनाम अङ्क चिह्न यस्य तत् । पुनः कीदृशं गेय? विरचितपदं, विरचितानि पदानि शब्दा यस्य तत् । सा किं कुर्वती ? स्वयमपि कृता(तां) 25 मूछनां सा(स्व)राणां भूयो भूयो वारंवार मनसोऽस्वस्था(स्थस्वाच विस्मरन्ति(न्ती) विस्मारयन्ती । किं कृत्वा ? नयनसलिलैत्रजलैः आर्द्रा क्लिान्नां तन्त्रों वीणां कथंचित्महता कष्टेन सारयित्वा योजयित्वा 626 ॥१२॥ शेषान्मासान्विरहदिवसस्थापितस्यावधेर्वा विन्यस्यन्ती भुवि गणनया देहलीमुक्तपुष्पैः । सयोगं वा हृदयनिहितारम्भमास्वादयन्ती प्रायेणेते रमणविरहेष्वङ्गनानां विनोदाः ।।९३॥ हे सौम्य ! वा अथवा सा प्रिया चिरविरहावधेः शेषान् }वि(व) शिष्टान्मासान् देहलीमुक्तपुष्पर्गणनया संख्यया भुवि विन(न्य)स्यन्ती स्थापयन्ती । विरहदिवसस्थापितस्य आलोके निपतिष्यति । देहल्यां देवपूजार्थ मू(मु)क्तैः स्थापितैः पुष्पैर्या गणना तया । कोदृशस्यावधेः विरहदिवसस्थापितस्य । विरहदिवस(सः) वियोगदिनमारभ्य स्थापितो(तः), व्य(तस्य । वाऽथवा हृदयनिहितारम्भं मनोरथरचितं संयोग मदीयसमागमनम् । आस्वादयन्त्यनुभवन्ती । तवालोके यास्यति । कथमेतादृशान् व्यापारान् विधरो सेत्युक्ते आह-प्रायेण बाहुल्येन । सा} रमणविरहेषु दयितवियोगेषु । अङ्गनानां विरह(हि)णी स्त्रीणाम् । एते वर्णितस्वरूपा विमो(नो)दा व्यापारा भवन्ति ॥१३॥ सव्यापारामहनि न तथा पीडयेद्विप्रयोगः शके रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते । मत्संदेशैः सुखयितुमलं पश्य साध्वी निशीथे तामुन्निद्रामवनिशयनां सौधवातायनस्थः ॥९४॥ ( 'पीडयेन्मद्वियोगः' इति टीकायां दृश्यते ) हे बन्धो ! अहमेव शङके श(सं)भावयेत} । भवतः सखी मत्पत्नी मवियोगो मम विरहः अहनि दिने [स]ज्यापारा,6 27 चित्रादिव्यापारयुतां तथा न पीडयेत् यथा रात्रौ निर्विमो(नो)दां तां मद्वियोगो दुःखयेत् । अत एव रात्री गुरुतरशुकं(चं) गुरुतरा शुक् शोको Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502