SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ उत्तरमेघः 443शष्पश्यामा दिनकरहयस्यन्दिनो यत्र वाहाः शैलोदग्रास्तमिव कारणो व्यष्टिमन्तः प्रभेदात् । योधाग्रण्यप्रतिदिशमुखं संयुगे तस्थिवांसः प्रत्यादृष्टाभरणरुचयश्चन्द्रहासः व्रणाके ॥६७।। हे जलद ! यत्राऽलकायां एवं विधा वाहासु(स्तुरङ्गा444 वाते(न्ते) । कीदृशां(शा.)445 ? 44शष्य(प)श्यामाः । शष्यु(प) बालतृणं तद्वत् श्यामा हरिता । शष्यु(प)श्यामा । पुनः कीदृशा ? दिनकरहयस्यु(स्प)द्धिनः, दिनकरहयैः सूर्याश्वैः स्पर्धा कुर्वन्ति, दिनकरहयस्पर्धिनः । यत्रालकायां करिणो गजा वर्तन्ते । कीदृशा: ? शलोदग्राः शैलचतु(वद)447दग्राः उन्नता: 448 पर्वतप्राया। पुनः कीदृशाः ? प्रभेदान्मदजलक्षरणात् त्वमिव भावानि पृष्टमन्तम् (स्वमिव । वृष्टिमन्तः ।)449 यत्र पूर्वी योधाग्रिण्यः]450 सुभटाग्रेसराः विद्यन्ते । किंविधाः ? संयुगे सङग्रामे, तस्थिवांसो निश्चलाः । पुनः किम्भूताः १ चन्द्रहासे(स)व्रण(णां)कै:451 प्रत्यादृष्टः प्रतीत्यशोममाना(?)452 आभरा(र)णानां रु स्र)क् कान्तियेषां ते ॥६॥ 453विधत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् । अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्र लिहाग्राः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैविशेषैः ॥६॥ हे जलद ! यत्रालकायां प्रासादाः सौधानि तेस्तैर्वक्ष्यमाणैर्विशेषैः, त्वां भवन्त', तुलयिमुमनुकर्तु 45 4मलं समर्थाः। किम्भूत स्वां ? विद्युत्वन्तं 4 5 5 विद्युस्विद्यते यस्याऽसौ विद्युत्वान्, तम् । किम्भूताः प्रासादाः ललितवनिताः सविलासरमणीसमन्विताः।पुनः कीदृश त्वां? सेन्द्रचाप सुस(ससु रायुधम् ।4 5 6 कीदृशास्ते ? सचित्राः नानाचित्रयुताः ।।57 पुनः किम्भूतास्ते! प्र(व)हतमस(मुर)जाः,258 वाद्यमानमृदङ्गाः । कस्ौ ? सङ्गीताय नृत्याय । किग्भूतं त्वां,१ स्निग्धगम्भीर घोष, मधुरध्वनितम् । पुनः किं [भू]त45 0 त्वां? अन्तस्तोय, मध्यस्थितजलम् । किम्भूतास्ते? मध्यस्थित जलम् । किम्भूतास्ते ? मणिमयभुवः, मणिभिश्चन्द्रकान्ताद्यर्बद्धा भूर्येषां ते । किम्भूत स्वां? तुङ्गमुच्चि(-चै)स्तरम् । किंम्भूतास्ते? अभ्र लिहायाः आकाशस्पृ[श]च्छि[ख]रा46° इत्येतत्तुल्य सवा(व)म् ॥६८।। 461 हस्ते लीलाकमलमलके बालकुन्दानुविद्ध नीता लोध्रप्रसवरजसा पापबुतामानने श्रीः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520761
Book TitleSambodhi 1982 Vol 11
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages502
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy