SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ मेघदूतम् या वः काले वहति सलिलोद्गारमुच्चैर्विमाना मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ||६६ || Jain Education International हे कामा (म) 428चारिन् ! लज्जा ( स्वेच्छा) रूप (प ) 429 ! हे मेघ 430 ! तस्य कैलासस्योवेरूशं (१९सङ्गे) कि (अ) लकां अस्मत्पुरी दृष्ट्वा । पुनः पुनरपि ज्ञास्यसेत्} । किम्भूतामलकां ? स्रस्तगङ्गादुकूलां, 431 त्रस्त तद्गङ्गादुकूल (पतत् गङ्गैव दुकूलं ) 432 अंबर यस्या सा ताम् । गङ्गा तत्र वहति । 4 3 3 या अलकापुरी, वो युष्नाक, काले वर्षासमये, {कै : 434 } उच्चैरुन्नतै विमानैः 435 प्रासादैः कृत्वा, अभ्रवृन्दं वाटलं, वहति धारयति 1 436 कीदृशमत्रवृन्द ? सलिलोद्गार - सलिलं [जलं]437 उद्गरति नि येन (वत्) 438 तत् । या अलका क(का) चित् कामिनी439 इव यथा 440 [ कामिनी प्रणयिनोदय (य) तस्योत्सङ्गे ] मुक्तदुकूला सती । मुक्ताजालग्रथित मुक्ताफलसमूहालङ्कृत भा(अ)लंक 441 कच' बिभ्रति । सलिलस्य मुक्ताजालेन सहोपमान, अल्पा (ख) 1442 ललाटः सहोपमानम् ||६६ || पूर्वमेघः संपूर्णः || २७ For Personal & Private Use Only www.jainelibrary.org
SR No.520761
Book TitleSambodhi 1982 Vol 11
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1982
Total Pages502
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy