Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 408
________________ मेघदूतम् या वः काले वहति सलिलोद्गारमुच्चैर्विमाना मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ||६६ || Jain Education International हे कामा (म) 428चारिन् ! लज्जा ( स्वेच्छा) रूप (प ) 429 ! हे मेघ 430 ! तस्य कैलासस्योवेरूशं (१९सङ्गे) कि (अ) लकां अस्मत्पुरी दृष्ट्वा । पुनः पुनरपि ज्ञास्यसेत्} । किम्भूतामलकां ? स्रस्तगङ्गादुकूलां, 431 त्रस्त तद्गङ्गादुकूल (पतत् गङ्गैव दुकूलं ) 432 अंबर यस्या सा ताम् । गङ्गा तत्र वहति । 4 3 3 या अलकापुरी, वो युष्नाक, काले वर्षासमये, {कै : 434 } उच्चैरुन्नतै विमानैः 435 प्रासादैः कृत्वा, अभ्रवृन्दं वाटलं, वहति धारयति 1 436 कीदृशमत्रवृन्द ? सलिलोद्गार - सलिलं [जलं]437 उद्गरति नि येन (वत्) 438 तत् । या अलका क(का) चित् कामिनी439 इव यथा 440 [ कामिनी प्रणयिनोदय (य) तस्योत्सङ्गे ] मुक्तदुकूला सती । मुक्ताजालग्रथित मुक्ताफलसमूहालङ्कृत भा(अ)लंक 441 कच' बिभ्रति । सलिलस्य मुक्ताजालेन सहोपमान, अल्पा (ख) 1442 ललाटः सहोपमानम् ||६६ || पूर्वमेघः संपूर्णः || २७ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502