Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 406
________________ मेघदूतम् 402गत्वा चोर्ध्व दशमुखभुजोच्छ्वासितप्रस्थसंधेः कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः । शदियों वितत्य स्थितः खं राशीभूतः प्रतिदिशमिव त्र्यम्बकस्याट्टहासः ॥ ६१ ॥ अनन्तर कैलासस्य नगरस्यातिथिः प्राघूर्णकः स्यास्तमचलं गच्छे:, गच्छेरिति भावः । कि कृत्वा ? ऊर्ध्व गत्वा । किम्भूतस्य कैलासस्य ? दशमुखभुजोच्छ्वासितस्य, दशमुखस्य रावणस्य403 भुजाभिरुच्छ्वासित[स्य] उत्पाटितस्य । पुनः किम्भूतस्य ? त्रिदशवनितादर्पणस्य त्रिदशवनितानां दर्पण आदर्शस्तस्य । स्फटिकत्वेन मुखावलोकनात् । यः कैलास: कुमुदविशदैः श्रृङ्गोच्छायः शिखरोन्नतैः, ख आकोश, वितत्य व्याप्प, स्थितो रहितः । उत्प्रेक्ष्यते । प्रतिदेरा प्रतिकाष्ठम् । पुजीभूत(तः) एकवीस: 404 यम्बकस्य महेश्वरस्याहास इव हास्यमिव ॥६॥ 40 5 उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे सद्यः कृत्तद्विरददशनच्छेदगौरस्य तस्य । शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीमंसन्यस्ते सति हलभतो मेचके वाससीव ॥ ६२ ॥ हे जीमूत ! तस्याद्रे: कैलासस्य, भवित्री चाग्रे 406भ(भा)विनी शोभा कान्ति, उत्पस्या(श्या)मि, उत्प्रेक्षेऽह', क्व सति ? 'त्वयि भवति तटगते श्रृङ्गस्थे सति । कीदृशे त्वयि १ स्निग्धभिन्नाम्जनामे स्निग्धमरुक्ष, भिन्न वर्जितं, यदजनं कज्जलं, तद्वद्भा दीप्तिर्यस्य स तस्मिन् । कीरशस्य तस्याचलस्य, सद्यःकृत्तद्विरददशनच्छेदगौरस्य । सद्यस्तत्कालं कृत्त: खण्डीकृतो407, द्विरददशनस्तस्य यो(य) छेदः खण्डस्तद्वतौ(दगी)रस्तस्य । कोदृशों शोभां? स्तिमितनयनप्रेक्षणीयां स्तिमि. तानि निश्चलानि यानि नयनानि नेत्राणि लैः प्रेक्षणीया, ताम् । उत्प्रेक्ष्यते। हलभतो बलि(ल)भद्रस्य - अंश(स)न्यस्ते स्कन्धे, स्थापितमेव(च) के कृष्ण ष्णे) वाससी वस्त्रो इव । मेघस्य कृष्णत्वातू तस्य च सितत्वात् ॥६२।। 408हित्वा तस्मिन्भुजगवलयं शंभुना दत्तहस्ता क्रोडाशैले यदि च विचरेत्पादचारेण गौरी । भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥ १३ ॥ तस्मिन् क्रीडाशैले कैलासे, गौरी पार्वती, यदि चेत्, पादचारेण चरणाभ्यां, विचरेत् त्वं क्षाम्यते(१)(चंक्रमेत) 1409 अस्याः प(पावत्यास्त्वं चरणेषु सोपानत्वं कुरु कुर्याः । कीदृशी गौरी ? Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502