Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 401
________________ महाकवि-कालिदास-विरचितं 322आराध्यैनं शरवणभवं देवमुल्लवितावा सिद्धद्वन्द्वर्जलकणभयाद्वीणिभिर्मुक्तमार्गः । व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यस्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥४८॥ - अबत सल्लंधिताध्वाऽतिक्रान्तमार्गः सन् [त्वं]3 2 3 विलम्बेथाः विलंबं कुर्याः । किं कृत्वा ? एनं शरवणभु(भ)वं 324 देवं स्कन्दं आराध्य पूजयित्वा । शरवणात् भवतीति शरवणभूस्तं सोढुमः क्षमईक्षम}या गणया तद्वीर्य शरवणे क्षिप्तम् । प्राणि(प्रणि)रन्त:325 शरेग्विति णत्वम् । पुनः कीउसस्त्वं ? सिद्धद्वन्द्वैः सिद्धयुगलेः जलकणभयात् मुक्तमार्गः, त्यक्तपन्याः । सिद्ग(द्ध)द्वन्द्वैः की विभिः वीणाकरैः । त्वां किं कर्वन् ? रन्तिदेवस्य राज्ञः कीर्ति चर्मत्व(ज्व)त्याख्या - नदी मानसिष्यन् पूजयिष्यन् । कीदृशी कीति ? सुरभितनयालम्भजां, सुरभितनयायाः गावस्तासामालम्भ[नं] 327 विनाशनं तस्माज्जाता ताम् । पुनः किं लक्षणां ? भुवि पृथिव्यां 28च (तस्रो श्रोतोमूर्त्या प्रवाहरूपेण परिणता, रूप(पा)न्तरगताम्329 ॥४८॥ 33°त्वय्यादातुजलमवनते शाङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् । प्रेक्षिष्यन्ते गगनगतयो दरमावणे दृष्टीरेकं मुक्तागणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥४९॥ हे बन्यो ! गगनमतयो देवाः तस्याः सिन्धोर्नद्याः पृथुमपि स्थूलमपि, प्रवाहे(है) 331 तनु सूक्ष्मं प्रेश्चिष्यन्तेऽवलोकयिष्यन्ते । कस्मात् ? दूराभावात् दूरान्महदपि वस्तु तनु दृश्यते । किं कृस्खा ? दृष्टी333 नेत्राणि दूरमत्यर्थ्यमावर्त्य प्रसार्य निक्षिप्य । क्व सति त्वपि भवति जलमादातुं प्राधिमवनते ससि । कीदृशि स्वयि, शाङ्गिणो वर्णचौरे कृष्णत्वात् 333 । मुक्तादामा(म)- मध्ये[ऽन्तराले]334 इन्द्रनीलः यस्य तत् ॥४९॥ 33तामुत्तार्य व्रज परिचितधूलताविभ्रमा पश्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम् । कुन्दक्षेपानुगमधुकरश्रीमुखामात्मबिम्ब पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥१०॥ .... हे मेन ! ततो अंग्रे ब्रज याहि 36। किं कृत्वा १ तां चर्मत्व(ण्व)ती(ती) नदीमुत्तीर्य । स्वं विकुर्वन् । आत्मबिम्बमात्मानुरूपम् । दशपुरवधूनेत्रकु(को तु(तू)हलानां337 प(पा)त्रीकुर्वन् ; दशमन् । बसपुरनगरस्य वध्वो दे(द)शपुरवधूस्तासां नेत्राणि, तेषां कुतुहला:(ला)ति(नि) तेषाम् । पुमः किं लक्षणाना १ ८० [दशपुरवधूनेत्र] कौतूहलानां परिचितस्थू(भ्र)33 लतविभ्रमानाम परिचिता नागरिकस्यात् । अभ्यस्ता भूलता अशाखो विनमा यस्तेषाम् । पुनः किं लक्षणानां ? Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502