Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 399
________________ महाकवि कालिदास-विरचितं निद्राकषायमुकुलीकृतताम्रनेत्रो नारीनखबणविशेषविचित्र त्रि)ताङ्गः । - यस्याः कृ(कु)तो[s]पि गृहमेति पतिः प्रभाते ___ सा खण्डे(ण्डि)[ते]ति कथिता कविभि[:] पुराणि(णैः)297 ॥४२॥ 29 गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् । तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्यान्मोघीकर्तु चटुलशफरोद्वत्त मप्रेक्षितानि ॥४३॥ हे सखे ! गम्भीरायाः सरितो नद्याः निर्मले पयसि जले, ते तव च्छायात्मापि प्रतिविंबरूपः प्रवेस(शं)299 लप्स्यते। कीदृशस्च्छायात्मापि? प्रकृतिसुभगः: प्रकृत्या स्वभावेन सुन्दरः प्रकृतिसुभग:300 । कीदृशस्य ते ? लम्बमानस्य जलभरमन्थरत्वात् । तत्रैव तिष्ठतः तस्मात्कारणात् अस्यां गम्भीरायां चटुलशफरोद्वर्तनप्रेक्षितानि । धैर्यात्301 मोषीकर्तुं निष्फलं विधातु नाहसि302 न योग्यो भवसि । माऽन्यतो गम इत्यर्थः । चटुलशफरोद्वर्तनमेवोत्प्रक्षितानि । चटलः । कीदृशानि च प्रेक्षितानि ? कुमुदविशदानि, कैरवशतानि (शुभ्राणि)303 पयसि कस्मिन्निव ? चै(चे)तसीब304 यथाऽन्यो[]पि यः किल प्रकृतिसुभगो भवति, तस्य च्छायामपि पट्टिकाद्यालेख्यगतमपि रूपं कस्याश्चिद्गांमीर्यगुणशालिन्याः कामिन्याश्चित्ते प्रविशति । परोक्षेऽपि तदनुरागिणी भवतीत्यर्थः । मो[s]पि तथाविधविलोकितैः स्वकीय भावमाविर्भात्रयति । सो[s]पि विभ्रमान् विफल{ल}पि(यि)तु नाति । तदेवं त्वमपि तदाश्लेष{मुख} विमुखो मा स्म भूरिति सम्बन्धः ॥४३॥ 30 तस्या: किञ्चित्करधृतमिव प्राप्तवानीरशाख हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् । प्रस्थान ते कथमपि सखे लम्बमानस्य भावि ज्ञातास्वादो विपुलजघनां को विहातु समर्थ ॥४४॥ हे सखे ! ते तव, प्रस्थानं गमनं, कथमपि कृच्छेण भावि भविष्यति । किं कृत्वा ? तस्याः गम्भीरायाः नील(लं){वधाय} [श्यामं]306 सलिलवसनं, सलिलमेव वसनं वस्त्रं सलिलवसनं हत्वा पीन[त्व]वशादपास्य307 [कीदृशस्य ते १ लम्बमानस्य जलभरमंथरत्वात् तत्रैव तिष्ठतः] कीदृशं स.मलोलं) वसनं १ प्राप्ता वानीरशाखा308 वेतसवृक्षाणां शाखा येन तत् । उत्प्रेक्ष्यते । करतमिव हस्ता{विल}वि(व)लम्बितमिव309 | पुनः किं लक्षणं ? मुक्तरोधोनितम्ब, मुक्तं रोध एव नितम्बो येन, तव । युक्तो[s]यमर्थः । कः सातास्वादोऽनुभूतस्य(रसः)310, विपुलजघनां पृथुनितम्बा, नारी(रों) विहातु त्यक्तु, समर्थोऽपि तु न कोsपि । यथा अंशुकं हरतः कामिनों न कोऽपि कराभ्यां वस्त्रं तद्वत्ते ॥४५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502