Book Title: Sambodhi 1982 Vol 11
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 397
________________ महाकवि कालिदास-विरचितं प्राप्य {ते} स्वया तावत् प्रस्थातव्यम् । 61 यावद्भानुः सूर्यो नयनविषयं नेत्रगोचरमभ्ये(त्ये). त्यागच्छति । त्वं किं [कुवन् ?26 2 शूलिनो महेश्वरस्य सन्ध्याबलिपटहतां कुर्वन् , सन्ध्याबल्यध(थ) 63 पटहताम् पूर्यत्वं {सन्याध्याबलि} सन्ध्याबलिपटहां ताम् । कीदृशीं तां ? श्लाघनीयां, तदा त्वं आमन्द्राणां सर्वमधुराणां गवितानां अविकलं सम्पूर्ण फलं लप्स्यते(से) ।2 64 कृत्यानां कर्तरि षष्ठी वा ॥३७॥ 26 पादन्यासः क्वणितरसनास्तत्र लीलावधूतैरत्तच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः । वेश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रबिन्दुनामोश्यन्ते त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥३८॥ हे मेव ! वेश्या महाकालस्वामिनो नर्तयः त्वतो(तो) भवतः सकाशात् नखपदसुखान्नखारसुव करान् मधुरश्रेणिदीर्घान् भ्रमरपक्तिवत्प्रलम्बान् कटाक्षान्, त्वयि भवति विषये, आमो. श्यन्ते । किं कृत्वा ? वर्षाग्रबिन्दून् वर्षस्य वर्षणस्या{5}प्रबिन्दवो वर्षाग्रबिन्दवस्तान् , प्राप्य । कि लक्षणाः वेश्या[:] १ पादन्यासक्वणितरसनाः । नरणचंक्रमणेन शब्दायमानमेखलाः । पुनः किं लक्षणाः वेश्याः १ चामरै : क्लान्तहस्ताः, खेद्यमानकराः, सौकुमार्यत्वात्तासाम् । कीदृशैश्चामरैः ? लीलावधूतैः। सलीलं चालितः । {पु} [पुनः कीदृशैः] 266 ? रत्नच्छायाखचितबल(लि)भिः रत्नच्छायया खचिताः प्रकटीकृता वलय उदरलेखा यैः स्तनिः (१)268 (तानि शैः) ॥३८॥ 16 "पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः सान्ध्यं तेज: विकसितजपापुष्परक्तं दधानः । नृत्यारम्भे हर पशुपतेराद्र नागाजिनेच्छा शान्तोगस्तिमितनयनं दृष्टभक्तिभवान्या ॥३९।। हे जीमूत ! पश्चादनन्तरम् । नृत्यारम्मे नाघ(ट्य)-समये पशुपते(ते): महेश्वरस्य आईनागाजिनेच्छां आर्द्र गजचर्माभिलाष 27 0 हर पूरय । की दृशस्त्वं ? उच्चौरुन्नत, भुजतरुवनं ले टु(म - शण्ड मण्डलेन मण्डलाकार(रे)णाभिलीनः । तीर्यग संश्रितः । त्वं किं कुर्वाण(ण:),? 271 विकसित जपापुष्परक्त नूतनमध्याह्नः, वृक्षः272 कुसुमवल्लोहित सान्ध्यतेजोविभ्रम दधानः ।273 पुनः [कीदृशस्त्व] 274? भवान्या पार्वत्याः शान्तोद्वेगस्तिमितनयनं यथा स्यात् । दृष्टभवितरवले. कितवरिस्थति:(अवलोकितस्थितिः) गजाजिनच्छादनात् । विद्युनुन्मेघा(षा) द्यभावात् 275 । शान्तोद्वेगानि निवृत्तखेदानि अत एव स्तिमितानि निश्चलानि नयनानि यत्र दर्शने तत् ॥३९॥ गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्येस्तमोभिः । सौदामिन्या कनकनिकषस्निग्धया दर्शयोवीं तोयोत्सर्गस्तनितमुखरो मा स्म भूविक्लवास्ताः ॥४०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502