Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
समरादित्यसंक्षेपः
प्रथमो भवः दिग्यात्राकरणे नित्योद्यतस्य यमभूपतेः । ढक्कामिव प्रयाणाय जीवलोकरिपुं प्रति ॥३१२॥ अट्टहासं भवाभिख्यरक्षसः खरवक्षसः । निर्घातमिव निर्मन्तुजन्तुष्वपि भयप्रदम् ॥३१३।। हाहाकाररवापूर्ण परिदेवितभितम् । डामरं डिण्डिमध्वानं शुश्राव श्रुतिदुःश्रवम् ॥३१४॥ कलापकम् अद्राक्षीच्च क्षणादेष चतुर्भिः पुरुषैधृतम् । शवं स्वबन्धुवर्गेण कोशता सर्वतो वृतम् ॥३१५।। ततः परमसंवेगभावितात्मा भुवो विभुः । इन्द्रजालनिभं मत्वा जीवलोकं व्यचिन्तयत् ॥३१६।। इत्थं विरसपर्यन्ते भवे धन्यास्त एव हि । त्रैलोक्यबन्धुभूतं ये समासाद्य जिनागमम् ॥३१७|| प्राप्तानगारताः पञ्चमहाव्रतधृतौ रताः । सर्वदोषपरित्यक्तपिण्डतः पिण्डधारिणः ॥३१८।। अष्टभिश्चिन्त्यमानाश्च नित्यं शासनमातृभिः । चतुर्धाभिग्रहांस्तेभ्यो बिभ्राणास्त्रिगुणं तपः ॥३१९।। धृतनिःप्रतिकर्मत्वात् सर्वत्र समताजुषः । कष्टाष्टादशशीलाङ्गसहस्रभरधारिणः ॥३२०॥ प्रशमामृतसम्पूर्ण विहरन्तो महीतले । प्रबोध्य भव्यपद्मानि सद्धर्मकथनांशुना ॥३२१।। प्रान्ते संलेखनापूर्वं जिनोद्दिष्टेन वर्त्मना । पादपोपगमादीनि श्रित्वा देहं त्यजन्त्यदः ॥३२२॥ षड्भिः कुलकम् ततोऽहमपि सम्प्राप्य भवाम्भोराशितारकम् । गुरुं विजयसेनाख्यं मोहसेनाविदारकम् ॥३२३।।
समीपेऽस्य समादाय महाव्रतभरं परम् । पूर्वोक्तविधिना देहं त्यक्ष्याम्यक्षामभावनः ॥३२४|| इति ध्यात्वा समाहूय सुबुद्ध्यादिकमन्त्रिणः । तेषां निजमभिप्रायमयमाख्यन्महामनाः ॥३२५॥ तेऽथ तत्सङ्गविज्ञातजैनसारा महाधियः । अन्वमन्यन्त धन्यं तमादरेण व्रताथिनम् ॥३२६।। अथ प्रतत्य चैत्येषु स्पष्टमष्टाहिकामहम् । दीनादीनां महादानं दापयित्वा च सादरम् ॥३२७|| संमान्य प्रणयिव्रातं नागरान् बहुमानयन् । चन्द्रसेनाभिधे ज्येष्ठपुत्रे राज्यं निवेश्य सः ॥३२८।। भावनात्तव्रतः प्रातर्गन्तास्मि गुरुसन्निधौ । ध्यात्वेति विजने तस्थौ निशि प्रतिमया स्थिरः ॥३२९|| विशेषकम् इतः कृतनिदानत्वाद्भरितापः स तापसः । अग्निशर्माऽऽत्तदुष्कर्माऽनशनोज्झितजीवितः ॥३३०॥ जातो विद्युत्कुमारेषु सार्धपल्योपमस्थितिः । सर्वं पूर्वभवोदन्तं परिज्ञाय विभङ्गतः ॥३३१॥ कुपितो गुणसेनाय रभसेनाऽयमागतः । तं तत्राऽप्रतिमक्रोधोऽपश्यत्प्रतिमया स्थितम् ॥३३२।। विशेषकम् प्राच्यक्षुद्वेदनातप्तः सरजस्कभवं निजम् । शंसन्निवाऽस्य तप्तेन रजसा वृष्टवानयम् ॥३३३।। दह्यमानोऽप्यसह्येन रजसा तेन सात्त्विकः । स दध्यौ विशदध्यानसंतानस्थिरमानसः ॥३३४|| शारीरमानसैर्दुःखैः परितः पूरिते भवे । दु:खं हि सुलभं धर्मप्रतिपत्तिस्तु दुर्लभा ॥३३५।।

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 215