Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 16
________________ प्रथमो भवः असावभूत्ततः पूर्वभवाभ्यासवशेन ते । अस्मिन्नस्ति महास्नेहो न चाद्यापि प्रशाम्यति ॥२६५।। युग्मम् मोहेन प्रेषितास्तत्र तमानेतुं मया नराः । आनिन्युस्तं स दृष्टश्च मक्षिकापशुकावृतः ॥२६६।। तमुग्रीवं सबाष्पं च वीक्ष्य पृष्टो मया पुनः । किमिदं केवली प्राह प्राच्यः प्रणय ओघतः ॥२६७।। भगवन् कर्मणः कस्य विपाकोऽयं मयोदिते । भगवानूचिवाञ्जातिमदस्यैष विजृम्भते ॥२६८।। अनन्तरभवे ह्येष पुरोहितसुतत्वतः । कुलजातिबलैश्वर्यगर्वपूर्णः सुहृत्तव ॥२६९|| वियोगिनां दवः साक्षादिव पुष्पितकिंशुकैः । रतिभर्तुः परं मित्रं वसन्तर्तुस्तदाऽऽगमत् ॥२७०।। शुचीनां मलिनानां च चर्चर्यस्तत्र निर्ययुः । विभावसुः स्वचर्यां खेलन्नस्त्यखिलैनिजैः ॥२७१।। तस्यासन्ने समायाता वस्त्रशोधकचर्चरी । समेति कथमस्माकमासन्ना नीचचर्चरी ॥२७२।। वदन्नित्यभिमानेन रजकानकदर्थयत् । ऊषदत्तं च तन्मुख्यं क्षेपयामास चारके ॥२७३|| युग्मम् मोचितः सजनैरन्त्यैनिवृत्ते मदनोत्सवे । त्वन्मित्रेण तदा कर्म नीचैर्गोत्रमुपाय॑त ॥२७४|| तदा कौलेयकत्वेनाभिमानं दधताऽमुना । कौलेयकत्वमेवेदं कर्मणा हि समजितम् ।।२७५|| समरादित्यसंक्षेपः इति श्रुत्वा मया पृष्टो भाविनस्तद्भवान्विभुः । ऊचेऽस्य रजकस्यैव गृहेऽसौ भविता खरः ॥२७६।। अथोषदत्तसंबद्धो मातृदिन्नाभिधोऽन्त्यजः । तद्भार्यानथिकाकुक्षौ क्लीबत्वेन भविष्यति ॥२७७।। हतः सिंहेन पुत्रीत्वमन्त्यजस्यैव लप्स्यते । बालभावेऽप्यसौ सर्पदष्टा तत्र मरिष्यति ॥२७८।। दास्यामथोषदत्तस्य क्लीबत्वे धक्ष्यतेऽग्निना । पुत्रीत्वे पीठसर्पित्वादिभेनासौ हनिष्यते ॥२७९।। तस्यैवास्त्यूषदत्तस्य कालञ्जन्यभिधा प्रिया । तत्पुत्रीत्वे वयःस्था सा प्रसुवाना मरिष्यति ॥२८०॥ तत्पुत्रत्वे च बालत्वे खेलन्नेष नदीतटे । प्रत्यथिनोषदत्तस्य जलान्तर्मज्जयिष्यते ॥२८॥ भव्य एष गमी सिद्धि कथं न्विति मयोदिते । गुरुः प्राह मृतो नीरे भविता व्यन्तरामरः ॥२८२।। स आनन्दजिनाल्लब्धबोधि: सङ्ख्यातिगैर्भवैः । नृपो भूत्वा व्रतं प्राप्य चारणर्षे: शिवं गमी ॥२८३|| निशम्येति ससंवेग इन्द्रदत्तगणाधिपात् । आत्तव्रतोऽस्म्यहं राजन्निदं संवेगकारणम् ॥२८४|| यत्प्रागुक्तं सति स्थाने शाश्वते जिनभाषिते । तदुपाये च को यलं न कुर्यात्तन्निशम्यताम् ॥२८५।। न जन्म न रुजा यत्र न जरा मरणं न च । यतो न पुनरावृत्तिस्तत्पदं विद्धि शाश्वतम् ॥२८६।। तदुपायश्च सर्वज्ञोपज्ञधर्मो द्विधा स्थितः । साधुश्रावकसंबद्धस्तत्राद्यो दशधा मतः ॥२८७|| १. सजनैरन्त्यै क, read स जनैरन्यैः । २. हीनर्जितं ख, हौसमर्जितं ग घ ।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 215