Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
प्रथमो भवः तेनान्यस्यापि ते नामा दर्शनं नैव युज्यते । तवामन्दपरिस्पन्दमन्दिरस्य विशेषतः ॥२१९।। यद्यमन्दस्तवानन्दस्तस्य वन्दनकर्मणि । पुरे गत्वाऽत्र तद्भूमीपते ! त्वं पुनरापतेः ॥२२०॥ तथेति प्रतिपद्याऽथ दुर्मना मेदिनीपतिः । नत्वा कुलपति गन्तुं प्रावर्तत निजं पुरम् ॥२२१।। सानुकोशेन केनाऽपि तापसेनाऽग्निशर्मणः । अनुगम्य मनोभावः कथितः पृथिवीपतेः ॥२२२।। नृपोऽध्यायदिहागन्तुं न स्थातुं चान्तिके पुरे । क्षितिप्रतिष्ठितं गन्तुं साम्प्रतं मम साम्प्रतम् ।।२२३।। स्थितः पुरेऽत्र मा श्रौषमस्याऽश्रव्यं मुनेर्वचः । ध्यात्वेत्यपृच्छदैवज्ञं प्रयाणायापरे पुरे ॥२२४|| प्रातरेवेति तेनोक्ते प्रयाणैरविलम्बितैः । ससैन्यो नृपतिः प्राप तत्पुरं मासमात्रतः ॥२२५॥ पौरगौरवितस्तत्र गुणगौरः क्षमापतिः । पुरे च सर्वतोभद्रे प्रासादे च विवेश सः ॥२२६।। तस्मिन्नेव दिने तत्रानेकशिष्यपरिच्छदः । द्वादशाङ्गी चतुर्ज्ञानी यौवनस्थो मनोरमः ॥२२७।। मण्डनं भूमिभामिन्याः क्षमाया जङ्गमा क्षमा । आकरो गुणरत्नानामानन्दो जगतीदृशाम् ॥२२८॥ सूरिविजयसेनाख्यो नृपवंशसमुद्भवः । उद्याने समवासाषींदशोकवननामनि ॥२२९।। विशेषकम्
समरादित्यसंक्षेपः रक्ताशोकलता यत्रासूर्यम्पश्या दलोच्चयैः । कौसुम्भवसना भान्ति मधुभूपप्रिया इव ॥२३०|| इतश्च गुणसेनेनाऽऽस्थानस्थेनावनीभुजा । प्रस्तावे धर्मवार्तानामित्यूचे रुचिरं वचः ॥२३१।। कुलीनश्च सुलीनश्च योगमार्गे महामनाः । दृष्टः किं कोऽपि केनाऽपि गुरुः सर्वगुणैर्गुरुः ॥२३२।। नर: कल्याणकाख्योऽथ वचः कल्याणमूचिवान् । देवाद्यैव मया दृष्टो यादृक् पृष्टो गुरुस्त्वया ॥२३३।। श्रेष्ठिनोऽशोकदत्तस्योद्यानेऽशोकवनाभिधे । पौत्र: समरसेनस्य विभोर्गन्धारनीवृतः ॥२३४|| सूरीविजयसेनाख्यो विकाराद्यभिधोऽपि यः । नैव स्पृष्टो विकारेण मनोवचनकर्मभिः ॥२३५।। विशेषकम् नृपोऽजल्पदहं प्रातर्वन्दिष्येऽर्कनिभं विभुम् । देशनाऽभीषुभिर्विश्वविश्वमोहतमोपहम् ॥२३६।। अथ प्रातः कृतप्रात:कृत्यः कृत्यविदां वरः । उद्याने शिष्यताराढ्यं तं मुनीन्दुमवैक्षत ॥२३७।। भून्यस्तजानुहस्तेन नतस्तेन मुनीश्वरः । सर्वाशी:प्रवरां तस्मै धर्मलाभाशिषं ददौ ॥२३८।। परानपि मुनीनेष ववन्दे च तप:कृशान् । हदि सिद्धिवधूसङ्गचिन्ताचान्ततनूनिव ॥२३९|| उपविष्टो गुरोः पावें पश्यंस्तं स्थिरया दृशा । विस्मितो रूपवृत्ताभ्यां तमूचे रचिताञ्जलिः ॥२४०।। भगवन् ! सर्वसंपत्तौ किं ते निर्वेदकारणम् । यद्राज्यलक्ष्मीमुज्झित्वा प्रतिपेदे महाव्रतम् ॥२४१॥
१. प्रापत्तत्पुरं ख।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 215