Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
प्रथमो भवः गुरुः प्राह महाराज ! सर्वं निर्वेदकारणम् । चतुर्गतिमयेऽप्यत्र चिन्त्यमानं भवे भवेत् ॥२४२॥ सर्वत्र जन्म मृत्युश्च चपलाचपलाः श्रियः । न ज्ञायते कुतोऽप्येतः क्व वा यास्याम्यहं पुनः ॥२४३।। दुर्लभं मानुषं जन्म चञ्जलं तच्च जीवितम् । भोगिभोगनिभाः कामभोगाः पर्यन्तदारुणाः ॥२४४|| भवे द:खमयेऽमुष्मिन् सति स्थाने च शाश्वते । तस्योपाये जिनोद्दिष्टे यत्नं कुर्यान्न कः सुधीः ॥२४५॥ कलापकम् एवं निर्वेदहेतुर्मे भव एवाभवन्नृप ! । निमित्तमात्रमन्यत्तु तन्मे कथयतः शृणु ॥२४६।। इहैव विजये देशो गान्धारो नाम विश्रुतः । गन्धाराख्यं पुरं तत्र सदा तस्मिन्वसाम्यहम् ॥२४७|| अस्ति सौवस्तिक: सोमवसुनामात्र सोमवित् । तत्पुत्रः पवनस्येव मित्रं मम विभावसुः ॥२४८|| द्वितीयमिव मे चित्तं प्रतिबिम्बमिवात्मनः । स कदाचन नौज्झन्मां मांसं जीवन्नखो यथा ॥२४९॥ अन्यदाऽयं गदाकान्तः कृतैर्जायुशतैरपि । नोऽमन्यत प्रतीकारं प्रभिन्न इव वारणः ॥२५०॥ तेजस्व्यपि स्वयं सोऽयं मित्रे मय्यन्तिकस्थिते । आयुरेधो विना वेगाच्छाम्यति स्म विभावसुः ॥२५१॥ तद्वियोगासहश्चाहं भ्रमन्नप्यभ्रमन्नपि । लभे स्म न रति क्वापि पुण्हीन इव श्रियम् ॥२५२।।
समरादित्यसंक्षेपः वियोगे मां दहन्नन्तः स नवीनो विभावसुः । संयोगे हि बहिर्देहमन्यो दहति देहिनाम् ॥२५३|| मम दु:खवतः प्रेष्यश्चतुरश्चतुरो मुनीन् । समागत्य स्थितानाख्यद् गन्धारगिरिगहरे ॥२५४|| तान्निशम्य समायातान् दु:खेऽपि मुदितोऽस्म्यहम् । मुनयो दु:खदग्धानां सुहृदः सुहृदो यतः ॥२५५।। मयाऽथ त्वरितं गत्वा साधवस्ते ववन्दिरे । धर्मलाभाशिषं लब्ध्वोपविष्टः शासितश्च तैः ॥२५६।। सम्यक्त्वं लब्धवांस्तेभ्यः पर्युपासे निरन्तरम् । तस्थुस्ते तु चतुर्मासं नित्यमासोपवासिनः ॥२५७।। तद्विहारनिशान्त्यार्धयामे तान्नन्तुमुत्सुकः । गच्छन्नद्राक्षमुद्योतमश्रौषं च जयध्वनिम् ॥२५८।। गुहासमीपे गन्धाम्बुपुष्पवृष्टिं विलोकयन् । सुरांश्च स्तुवतस्तेषां ज्ञातवानस्मि केवलम् ॥२५९।। रत्नसिंहासनासीनान्नत्वा केवलिनो मुनीन् । सुरासुरनरव्रातचेतः संशयहारिणः ॥२६०|| अपृच्छमहमप्येकं भगवन् क्व सुहृन्मम । उत्पन्नः स कथं चास्ति स्नेह: केनात्र मे महान् ॥२६१।। युग्मम् उवाच केवल्यत्रैव पुर्यास्ते वस्त्रशोधकः । ऊषदत्तः शुनी तस्य नामतो मधुपिङ्गला ॥२६२।। तद्गर्भे शुनकत्वेनोत्पन्न: संमर्दनीतटे । बद्धः खरखुराधातभीतोऽस्ति क्षुधितश्च सः ॥२६३।। भवान्तरे च ते पुष्पपुरे निवसतः सतः । नाम्ना कुसुमसारस्य श्रीकान्ता नामतः प्रिया ॥२६४||
१. गान्धाराख्यं ख घ ङ च ।

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 215