Book Title: Samaraditya Sankshep
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 13
________________ प्रथमो भवः दृष्टस्तपस्विभिम्र्लानः पृष्टोऽपारणकारणम् । प्राक् चिन्तितं च वृत्तं च तदग्रेऽगुणयत्पुनः ॥१९७।। असंभाव्यमदस्तस्मिस्तपस्विजनवत्सले । इत्युक्त्वा तत्र गत्वा च तैराख्यायि गुरोस्तथा ।।१९८।। श्रुत्वा कुलपतिस्तच्च समागच्छत् ससंभ्रमः । नतस्तेनाऽवदत्तस्य प्रमादो ही महीभुजः ॥१९९।। सोऽवदन्नाऽस्य दोषोऽयं ममैवैष प्रमादिनः । गच्छाम्यहं यदाहारमात्रहेतोरिदं गृहम् ॥२००।। न्यषेधि स मयाऽऽहारस्तन वाच्यः किमप्यहम् । प्रोचे कुलपतिः कोप: कार्यो नात्र महीपतौ ॥२०१।। शिष्यं तमनुशिष्यैवं तापसान्परिचारकान् । समादिश्य च याति स्म मुनीश उटजं निजम् ॥२०२।। अथ स्मृते नरेन्द्रेण पृष्टः प्रोवाच काष्टिकः । समेत्याऽगादभुक्तोऽपि स तपस्वी तपोवनम् ॥२०३।। अथात्मानं नृपो निन्दन्नक्षमः स्वास्यदर्शने । प्राहिणोत्तदुदन्ताय सोमदेवं पुरोधसम् ॥२०४॥ गतोऽयं वीक्ष्य तं विप्रः कुशस्त्रस्तरकस्थितम् । उवाच भगवन् ! क्षीणशरीर इव लक्ष्यसे ॥२०५।। तेनोक्तमन्यतो लब्धवृत्तीनां हि तपस्विनाम् । मतं कृशत्वमेवाङ्गमिति श्रुत्वाऽवदद् द्विजः ।।२०६।। त्वादृशामपि नाऽऽहाप्रदा नात्र पुरे जनाः । स प्राह सत्यमेवेदं गुणसेननृपं विना ॥२०७॥ समरादित्यसंक्षेपः विप्रः प्राह नपः किं तेऽकरोद्धर्मपरो हि सः । मुनिराह महाधर्मपरो हि ऋषिघातकः ॥२०८|| सोमस्तं कुपितं मत्वाऽपृच्छदन्यं तपस्विनम् । किमिदं सोऽवदद्राज्ञि कोपेनानशनं ह्यदः ॥२०९।। तद् ज्ञात्वा कथयामास यथावृत्तं स भूभुजे । सशुद्धान्तोऽप्ययं तस्मै नमस्कर्तुमुपाययौ ॥२१०॥ नृपागमनमाख्यातं तापसेनाऽग्निशर्मणः । सोऽपि स्वगुरुमाकार्येत्यवदन्निष्ठुरं वचः ॥२११।। अकारणरिपोरस्य न मुखं वीक्षितुं क्षमः । यत्किञ्चिदुक्त्वा दूरेण पाप एष विसृज्यताम् ॥२१२।। सकषायममुं हित्वा गुरुरागान्नृपं प्रति । नतस्तेनाथ तं वीथ्यां चम्पकानां न्यवेशयत् ॥२१३॥ अजल्पच्च महाराज ! क्रमचङ्कमणं तव ।। सकलत्रस्य भूभागमियन्तं नोचितं ह्यदः ॥२१४|| नृपोऽजल्पदितोऽप्यस्ति प्रभो मेऽनुचितं परम् । येन तेनाऽप्युपायेन यदेतदृषिघातनम् ॥२१५।। अथवा मे किमेतेन वचसा निकृतिस्पृशा । महात्मा क्व स तन्नत्या शोधयाम्यात्मकल्मषम् ।।२१६।। जगौ कुलपती राजंस्त्वन्निर्वेदभुवो मुनेः । नाऽऽहारपरिहारोऽसौ किं तु पर्यन्तसङ्गतः ॥२१७।। किं च क्लेशकलापेन पूर्वकर्म समजितम् । विधुनानोऽधुना ध्यानं चर्करीति स कर्कशम् ॥२१८।। १. हि क । १. निर्वेदभवो क ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 215