________________
प्रथमो भवः असावभूत्ततः पूर्वभवाभ्यासवशेन ते । अस्मिन्नस्ति महास्नेहो न चाद्यापि प्रशाम्यति ॥२६५।। युग्मम् मोहेन प्रेषितास्तत्र तमानेतुं मया नराः । आनिन्युस्तं स दृष्टश्च मक्षिकापशुकावृतः ॥२६६।। तमुग्रीवं सबाष्पं च वीक्ष्य पृष्टो मया पुनः । किमिदं केवली प्राह प्राच्यः प्रणय ओघतः ॥२६७।। भगवन् कर्मणः कस्य विपाकोऽयं मयोदिते । भगवानूचिवाञ्जातिमदस्यैष विजृम्भते ॥२६८।। अनन्तरभवे ह्येष पुरोहितसुतत्वतः । कुलजातिबलैश्वर्यगर्वपूर्णः सुहृत्तव ॥२६९|| वियोगिनां दवः साक्षादिव पुष्पितकिंशुकैः । रतिभर्तुः परं मित्रं वसन्तर्तुस्तदाऽऽगमत् ॥२७०।। शुचीनां मलिनानां च चर्चर्यस्तत्र निर्ययुः । विभावसुः स्वचर्यां खेलन्नस्त्यखिलैनिजैः ॥२७१।। तस्यासन्ने समायाता वस्त्रशोधकचर्चरी । समेति कथमस्माकमासन्ना नीचचर्चरी ॥२७२।। वदन्नित्यभिमानेन रजकानकदर्थयत् । ऊषदत्तं च तन्मुख्यं क्षेपयामास चारके ॥२७३|| युग्मम् मोचितः सजनैरन्त्यैनिवृत्ते मदनोत्सवे । त्वन्मित्रेण तदा कर्म नीचैर्गोत्रमुपाय॑त ॥२७४|| तदा कौलेयकत्वेनाभिमानं दधताऽमुना । कौलेयकत्वमेवेदं कर्मणा हि समजितम् ।।२७५||
समरादित्यसंक्षेपः इति श्रुत्वा मया पृष्टो भाविनस्तद्भवान्विभुः । ऊचेऽस्य रजकस्यैव गृहेऽसौ भविता खरः ॥२७६।। अथोषदत्तसंबद्धो मातृदिन्नाभिधोऽन्त्यजः । तद्भार्यानथिकाकुक्षौ क्लीबत्वेन भविष्यति ॥२७७।। हतः सिंहेन पुत्रीत्वमन्त्यजस्यैव लप्स्यते । बालभावेऽप्यसौ सर्पदष्टा तत्र मरिष्यति ॥२७८।। दास्यामथोषदत्तस्य क्लीबत्वे धक्ष्यतेऽग्निना । पुत्रीत्वे पीठसर्पित्वादिभेनासौ हनिष्यते ॥२७९।। तस्यैवास्त्यूषदत्तस्य कालञ्जन्यभिधा प्रिया । तत्पुत्रीत्वे वयःस्था सा प्रसुवाना मरिष्यति ॥२८०॥ तत्पुत्रत्वे च बालत्वे खेलन्नेष नदीतटे । प्रत्यथिनोषदत्तस्य जलान्तर्मज्जयिष्यते ॥२८॥ भव्य एष गमी सिद्धि कथं न्विति मयोदिते । गुरुः प्राह मृतो नीरे भविता व्यन्तरामरः ॥२८२।। स आनन्दजिनाल्लब्धबोधि: सङ्ख्यातिगैर्भवैः । नृपो भूत्वा व्रतं प्राप्य चारणर्षे: शिवं गमी ॥२८३|| निशम्येति ससंवेग इन्द्रदत्तगणाधिपात् । आत्तव्रतोऽस्म्यहं राजन्निदं संवेगकारणम् ॥२८४|| यत्प्रागुक्तं सति स्थाने शाश्वते जिनभाषिते । तदुपाये च को यलं न कुर्यात्तन्निशम्यताम् ॥२८५।। न जन्म न रुजा यत्र न जरा मरणं न च । यतो न पुनरावृत्तिस्तत्पदं विद्धि शाश्वतम् ॥२८६।। तदुपायश्च सर्वज्ञोपज्ञधर्मो द्विधा स्थितः । साधुश्रावकसंबद्धस्तत्राद्यो दशधा मतः ॥२८७||
१. सजनैरन्त्यै क, read स जनैरन्यैः । २. हीनर्जितं ख, हौसमर्जितं ग घ ।