Book Title: Ratnakarand Shravakachar
Author(s): Samantbhadracharya, Aadimati Mata
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
रत्नकरण्ड श्रावकाचार
अभाव से प्राप्त हुई वीतरागता ही घाति त्रय का अभाव करके सर्वज्ञता की सिद्धि करा देती है। अतएव सर्वज्ञपद अनन्तज्ञान, अनन्तदर्शन, अनन्त सुख और अनन्तबीर्य इन चार अनन्त चतुष्टय को प्रकट कर देता है।
इस तरह आप्त के विषय में ग्रन्थकार ने जो यह कहा है कि प्रकृत निर्दोषता आदि तीन विशेषणों से युक्त ही आप्त हो सकता है, अन्यथा आप्तपना बन नहीं सकता, यह सर्वथा युक्तियुक्त है । इस प्रकार देव के लक्षण में वीतरागता और सर्वज्ञता होना अनिवार्य है क्योंकि इन दोनों विशेषताओं के साथ ही आगमेशिता सम्भव है जो तीर्थंकर अरहन्त के पाई जाती है ।
अथ के पुनस्ते दोषा ये तत्रोत्सन्ना इत्याशंक्याहक्षुत्पिपासाजरातंक जन्मान्तक भयस्मयाः । न राग द्वेषमोहाश्च यस्याप्तः स प्रकीर्त्यते ॥६॥
क्षुच्च बुभक्षा । पिपासा च तृपा। जरा च वृद्धत्वं । आतंकश्च व्याधिः । जन्म च कर्मवशाच्चतुर्गतिषत्पत्तिः । अन्तकश्च मृत्युः । भयं चेहपरलोकात्राणागुप्ति मरण वेदनाऽऽकस्मिकलक्षणं । स्मयश्च जातिकुलादिदर्पः रागद्वेषमोहाः प्रसिद्धाः। च शब्दाचिन्ताऽरतिनिद्राविस्मयमदस्वेद खेदा गुह्यन्ते । एतेऽष्टादशदोषा यस्य न सन्ति स आप्तः 'प्रकीर्त्यते' प्रतिपाद्यते । ननु चाप्तस्य भवेत् क्षुत्, क्षुदभावे आहारादौ प्रवृत्त्यभावाद्दे हस्थितिर्न स्यात् । अस्ति चासो, तस्मादाहारसिद्धिः । तथा हि । भगवतो देहस्थितिराहारपूर्विका, देहस्थितित्वादस्मदादिदेहस्थितिवत् । जैनेनोच्यते--अत्र किमाहारमात्र साध्यते कवलाहारो वा ? प्रथमपक्षे सिद्धसाधनता 'आसयोगकेवलिन आहारिणो जीवा' इत्यागमाभ्युपगमात् । द्वितीयपक्षे तु देवदेहस्थित्याव्यभिचारः । देवानां सर्वदा कवलाहाराभावेऽप्यस्याः सम्भवात् । अथ मानसाहारास्तेषां तत्र स्थिति स्तहि केवलिना कर्मनोकर्माहारात सास्तु । अथ मनुष्यदेह स्थितित्वादस्मदादिवत्सातत्पूर्विका इष्यते तहि तहदेव तद्दे हे सर्वदा निःस्वेदत्वाद्यभावः स्यात् । अस्मदादावनुपलब्धस्यापि तदतिशयस्य तत्र संभवे भुक्त्यभावलक्षणोऽप्यतिशय: किं न स्यात् । कि च अस्मदादी दृष्टस्य धर्मस्य भगवति सम्प्रसाधने तज्ज्ञानस्येन्द्रियजनितत्वप्रसंगः । तथाहिभगवतो ज्ञानमिन्द्रिय ज्ञानत्वात् अस्मदादिज्ञानवत् । अतो भगवत; केवलज्ञान लक्षणातीन्द्रियज्ञानासंभवात् सर्वज्ञत्वाय दत्तो जलांजलि: । ज्ञानत्वाविशेषेऽपि तज्ज्ञानस्यातीन्द्रियत्वे देहस्थितित्वाइ