________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९४ ) जाइ बिसुद्वेण पहू, हे प्रभो इत्यर्थः
एवं - दोणि पहू जिअ - लोए. पक्षे - हे पहु.
एषु प्राप्ते - विकल्प:,
इह त्वप्राप्ते हे कासवा हेकासव. हे गोअमा. हे गोअम. रे रे चष्फलया । रे रे निग्विणया ।
५२८. ऋतोद्वा । ३. ३९ । ऋकारान्तस्यामन्त्रणे सौ परे अकारोन्तादेशो वा भवति ।
हे पितः, हे पिअ. हे दात; हे दाय. । पक्षे- हे पिअरं, हे दायार. |
५२९. नाम्न्परं वा । ३. ४१ । ऋदन्तस्यामन्त्रणे सौ परे नाम्नि संज्ञायां विषये अरं इति अन्तादेशो वा भवति ।
हे पितः, हे पिअरं । पक्षे- हे पिअ । 'नाम्नि' इति किम् ? - हे कर्तः; हे कतार. ५३०. बाप ए । ३।४१ । आमन्त्रणे सौ परे आप एत्वं वा भवति हे माले, हे महिले, अज्जिए, पजिए. पक्षे- हे माला. इत्यादि
'आप' इति किम ?- हे पिउच्छा, हे माउकछा. बहुलाधिकारात् क्वचिदोत्वमपि - अम्मो भणामि भणिए । ५३१. इदुतोईस्वः । ३. ४२। आमन्त्रणे सौ परे ईद्दन्तयोर्हस्वो भवति ।
हे नइ. हे गामणि. हे सामणि, हे बहु. हे खलपु. ॥ ५३२. क्विपः । ३. ४३ । क्विचन्तस्येदन्तस्य ह्रस्वो भवति गामणिणा खलपुणा । गामणिणो खलपुणो । ५३३. ऋतामुदस्यमौसु वा । ३४४ । सि-अम्-औ वर्जिते - अर्थात् स्यादौ परे ऋदन्तानामुदन्तादेशो वा भवति । अस्- भत्तू, भत्तुणो, भक्तउ, भक्तओ पक्षे-भतारा. शस्- भत्तू, भन्तुणो. टा- भतुणा.
पक्षे-भत्तारे. पक्षे-भत्तारेण.
For Private and Personal Use Only