Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah

View full book text
Previous | Next

Page 237
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३४ विषप्रन्थिः स्यान्ता कण्ठे पिलमा सती मारयति, इयं गौरीरूपा विषप्रन्थिः कंठेऽलमा मारयतीत्यर्थः ॥ १०९२. — मई वुत्तउं तुहुं धुरु० ' हे धष: हे वृषभ ! कसरेहिंति - दम्यैः कलो लडकैविंगुप्ताभारस्श्वया विना न चटति, एवं किं विषादवान किं विषादप्राप्तः, पुनः पूर्व मयोक्तं यस्व-धुरु धुरं धरहिति धूर्भारमुत्पाटयेत्यर्थः ॥ "मई वुत्तउं, जं मणु बिच्चि न माइ' मया उक्तः, यन्मनो घर्मनि न माति ॥ १०९३. एक्कु काअ हथि. ' ह इति सम्बोधने, कदापि ना. याति · एक्कु ' एष नरः, अन्यचेत्कदाचिदायाति तदा वहिल्लर-शीघ्रं याति, मित्तडा-हे मित्र मया यावृक् नियः प्रमाणिअउ अनुज्ञात: तार त्वया खलु-निश्चये नांहि-नहि ज्ञातः ॥ 'जिथं सुपुरिस तिव० ' यथा यथा सत्पुरुषा बहवः स. स्ति तथा ' घंघलां' ( भाषायाम्-जगडा ) ( जगटकानि) भवन्ति, यथा 'नइ ' नघः तथा पलनानि, यथा पर्वतास्तथा · कोटर '-( भाषायाम् ) कोतराणि, हे हृदय ! किं खिचसे ? ॥ 'जे छड्रेषिणु रयणनिहि. ' ये शलाः रत्नाकरं समुद्र 'छड्डे विणु '-त्यक्त्या आत्मानं तटे क्षिपन्ति, तदा तेषां शंखानां फुत्कुर्वाणाः सन्तः पर केवलं 'विट्टालु' अधमजना भ्रमन्ति । ‘विवेहिं वित्तउं खाहि० ' हे ' पढ' हे मूर्ख ! है. बार्जितं खाद. ' मा संचित्ति ' मा सञ्चय एकमपि द्र. म्मम्, यतः किमपि तद्भयं पतात, येन जन्म समाप्यते ।। 'फोडेन्ति जे हिअडउं अप्पणउं । १०२१ वत् ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247