Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah

View full book text
Previous | Next

Page 238
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ' एकमेकउं जहवि जोपदि०' एकैकं अहं यथा स्यादेवं हरि नारायणं यद्यपि सुष्टु सर्वादरेण ' राही राधा • जोएदि' विलोकयति, तथाऽपि दनयणा नेहित्ति' दृढष्टिरागस्ने हेन यस्मिन्नाप्रदेशे कस्मिन्नरप्रदेशे स्थापितां सती दृष्टिं संबरीतुं कः शक्नोति समर्थों भवति ॥ 'विहवे कस्सु थिरतणउ. ' विभवे द्रव्ये सति कस्य स्थिरत्वं भवति. यौवने कस्य - मर? ' अहंकारी . भवति । तथापि स एव लेखः प्रेष्यते यो । निश्च' गाढं अत्यर्थ लगति ॥ • कहिं ससहरु कहिं मयरहरु० ' कहिं ' क्व ससहरुशशधरश्चन्द्रः, क्व मकरधरः समुद्रः, क बर्हिः मयूरः क्व मेघः, दूरस्थितानामपि सज्जनानां असवलु-असा. धारणो निरुपमः स्नेहो भवति ॥ 'कुंजरं अन्नहं तरुअरहं०' कुञ्जरोऽन्येषु तरुवरेषु कौतु. केन हस्तं क्षिपति, मनः पुनरेकस्यां सलक्याम्, यदि पृच्छत परमार्थमित्यर्थः ॥ ' खेडुथ कयमम्हेहि.' अस्माभिनिश्चय क्रीडा कृता. किं प्रजल्पत ? (हे स्वामिन् ! ) अनुरक्तान भक्तानस्मान्मा त्यज ।। ' सरिहिं म सरेहिं० ' सरिद्भिनदीभिः सरोभिः सरोवरैर्महत्सरोभि प्युचानवनैः देशा रम्या: । हे ‘बढ' मूर्ख ! निवसद्भिः स्थजनर्देशा रम्या भवन्तीत्यर्थः ।। 'हिअडा पई पहु बोल्लिअओ०' है हृदय ! त्वया ममाग्रे शतषारं यथा स्यात्तथा एतोप्रक्तम्, प्रषसता प्रवास कुर्वता प्रियेण ( सता) अहं स्फुटिष्यामि, हे 'भण्डय! मिल्लज्ज ! हे ढक्करितार ! हे हतबल ! ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247