Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah

View full book text
Previous | Next

Page 241
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्वं पुनरन्यस्यार्थे क्षीयसे इत्यर्थ: ।। 'पत्तणहो तणेण० १ १०३७ बत् ॥ १०९७. ' सुमरिज्जा तं बल्ल हउं०' स धल्लभः स्मयंते, यो प रुलभो विस्मरति मनाक् स्वल्पमपि खियाः जाउं' यदि स्मरणं अहं गतः. तस्य स्नेहस्य किं नाम न किञ्चिदित्यर्थ: ॥ 'विणु जुज्झें न पलाहुं० १ १०५७ वत् । १,९८. ' जिभिन्दिउ नायगु० ''नायगु ' हे नायक ! जिवेन्द्रियं वशीकुरु, । यस्य जिवेन्द्रियस्य अन्यानि इन्द्रियाणि अधीनानि सन्ति । अतो जिवेन्द्रियं वशीकुरु । यथा तुम्बिन्याः मूले विनष्टे सति अवश्य पत्राणि शुष्यन्ति ।। 'अवस न सुअहिं सुहच्छिअहिं.' १०४७ वत् । १०९९, 'पक्कसि सील कलंकि अहं० ' एकश एकवारं शीलं क लङ्कितं येषां ते शीलकलङ्किताः, तेषां शीलकलङ्कितानां आलोचनारूपाणि प्रायश्चित्तानि दीयन्ते । यः पुनरनुदिनं खण्डयति तस्य प्रायश्चित्तेन किमित्यर्थः ॥ ११००. ' विरहानल जाल-करालिअउ०, विरहानिज्वालाकरा लित: सन् पथिकः पथि मार्ग पृष्टः, तत् तस्मात् सः पथिकैमिलित्वा स एष पथिकः ‘अग्गिढऊ ' अनिष्ठः कृतः ॥ 'महुकन्तहो बे दोसडा० ' १०५० वत् ।। ' एक्ककुडल्ली पश्चहिं रुद्धि० ' १०९३ 'वत् ॥ ११०१. ' फोडिन्ति जे हिअडउं अप्पणउं.' १०३८ षत् ॥ चूडल्ल उ चुन्नीहोइसइ० ' १०६६ वत् ॥ ' सामि-पसाउ सलज्जु०' स्वामिप्रसादः, सलज्जः प्रियः सीमासम्धौ धासः, बाहुबलं प्रेश्य · धण ' इति For Private and Personal Use Only

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247