Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४०
शिखिक्वथनं अग्नितापः, धनकुट्टनं यल्लोके वर्तते तत्सर्व मञ्जिष्ठयाऽतिरक्तया सोढव्यम् । एतावताऽतिररक्तत्वं विरूपमित्यर्थः ॥ सोएषा . परवारिआ. ' पुष्पवतीभिः स्त्रीभिः सार्द्ध स्वापितव्वं परिवारितं निषिद्धमस्ति, जागृतव्यं पुनः कः पुमान् धरति । यदि स्वापो निषिद्धः, तर्हि सुरतादि
कथं भवति, यदि स वेदः प्रमाणं भवति ॥ १९१०. 'हिअडा जइ वेरिअ घणा० ' हे हृदय ! यदि वैरिणो
बहवः सन्ति, तर्हि अब्भे--अभ्रे-आकाशे चटामः ( आरोहामः ). यदि अस्माकं द्वौ हस्तौ स्तः, तदा पुनर्मा(यित्वा वयं म्रियामहे ॥ ' गय--घड भज्जिउ जन्ति० ' १०६६ षत् ॥ ' रक्खइ सा विसहारिणी०' सां श्री विषहारिणी पानीयहारिणी तौ करौ हस्तौ चुम्बित्वा जीवितव्यं रक्षति, यकाभ्यां प्रतिविम्बितानि मुंजानि-तृणानि यत्र तज्जलं अडोहिउत्ति- पीतम् । 'बाह विछोडधि जाहि तुहुं० ' हे प्रयि ! बाहू विछोटय यथा त्वं यासि, तथाऽहमपि बाहू बिछोटय यामि, तदा को दोष: ? । यदि मम हदयस्थितस्त्वं विस्मरसि, तदाह-- मुञ्जो भूपतिः सरोष इति जानामि ॥ जेप्पि असेसु कसाय-बलु. ' अशेष कषायबलं जिवा जगतोऽभयं दवा महाव्रतानि लात्वा तत्त्वं ध्यावा
शिवं लभन्ते इत्वर्थः ॥ १११२. ' देव दुक्कर निअय-धणु० ' निजधनं दातुं दुष्करमस्ति,
__ तप कर्तु ममो न प्रतिभाति, एवं दानं तपश्च विना . सुखं भोक्तुं मनः, परं भोक्तुं न यातीत्यर्थः ॥
For Private and Personal Use Only

Page Navigation
1 ... 241 242 243 244 245 246 247