Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४१
'जेपि चएप्पिणु सयल. ' शान्तिनाथतीर्थकरेण विना सकलां धरां जेतुं त्यक्तुं च तपो लातुं पालयितुं कः
शक्नोतोत्यर्थः ॥ १९१३. ' गप्पिणु घाणारसि हिं०' ये नरा वाराणस्यां गत्वाऽथ
उज्जयिन्यां गत्वा मताः ते परमं पदं प्राप्नुवन्ति, दिव्या.' न्तराणि तीर्थान्तराणि मा कथय ।। • गंग गमेप्पिण जो मुअइo ' यो गङ्गां गत्वा मतः, यश्च शीवतीर्थ गाथा मृतः, स त्रिदशावासं देवलोकं गतः सन् क्रीडति, किं कृत्वा ? यमलोकं मरणं जित्वेत्यर्थः ॥ 'हत्थि मारणउ, लोउ बोल्लणउ, पडहु बज्जणउ, सुणउ भसणउ. ' हस्ती मारणशीलः, लोकः कथनशीलः, पटहो
पादनशीलः, श्वा भषणशीलः ॥ १११५. रवि--अस्थमणि समाउलेण ' सूर्यास्तमने समाकुलेन
चक्रवाकेन कण्ठे वितीर्ण दत्तं स्थापितं सत् मृणालिकाया: कमलिन्याः खण्डं न छिन्नं न भक्षितम्, 'नउ ' उत्प्रेक्ष्यते--जीवस्य निर्गच्छतोऽगला दत्ता ॥ ‘घलयावलि निवडण भएण. ' नायिका वलयावलिनिपतनभयेन उर्वभुजा याति । 'नाई ' उत्प्रेक्ष्यते-वल्लभविरहमहाहृदस्य स्ताधं गवेषयतीत्यर्थः । • पेक्खेविणु मुहु जिण-घरहो. ' ' नावइ ' उत्प्रेक्ष्यते-- गुरुमत्सरभृतं लवणं ज्वलने प्रविशति, किं कृत्वा ? जिनवरस्य दीर्घनयनं सलवणं सलावण्यं मुखं प्रेक्ष्येत्यर्थः ।। 'चम्पय-कुसुमहो मज्नि. ' चम्पककुसुमस्य मध्ये भ्रमरः प्रविष्टः, 'जणि ' उत्प्रेक्ष्यते कनके उपविष्टं इन्द्रनीलरत्नं
शोभते इत्यर्थः । १११६. 'अम्मा लग्गा ढुंगरिहिं०.. पर्वतेषु अभ्राणि-मेघा लमाः, (
For Private and Personal Use Only

Page Navigation
1 ... 242 243 244 245 246 247