Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नायिका निःश्वासं मुञ्चतीत्यर्थः ॥ ११०२. ' पहिआ दिट्ठी गोरडी० ' हे पथिक ! गौरी दृष्टा
मयेति गम्यते, किं कुर्वन्ती दृष्टा ? मार्ग मार्ग निअन्त ' पश्यन्ती, पुनः किं कुर्वन्ती. अश्रूच्छ्वासैः कञ्चुकं
तीमोद्वान आद्र-शुष्कं कुर्वन्तीत्यर्थः ॥ ११०३. पिउ आइउ सुअ वत्सडी० ' प्रिय ' आइउ' आगतः
इति वार्ता श्रुता, ध्वनि: कर्णे प्रविष्टः, तस्य विरहस्य षियोगस्य नश्यतो धूलिरपि न दृष्टेत्यर्थः ॥ 'संदेसें काई तुहारेण ' ' तुहारेण ' युष्मदीयेन सन्देशेन किमस्ति, संगीत संयोग न मिल्यते यदि, सदा सन्देशेन किमस्ति । है प्रिय ! स्वप्नान्तरे पीतेन पानीयेन पिपासा तृषा किं क्षीयते, ? अपि तु न तथैव ।। • दिक्खि अम्हारा कन्तु०' १०१६ वत् ॥
'बहिणि महारा कन्तु० ' १०२२ वत् ॥ ११०७. ' एतहे तेत्तहे वारि० ' ' एत्तहे ' अ ' तेतहे तत्र
द्वारे गृहे लक्ष्मी विसंस्थुला भवति, प्रयिप्रभ्रष्टा गौरव कुत्रापि निश्चला न तिष्ठति । एतावता यथा लक्ष्मी
तथा प्रियभ्रष्टा गौरी ॥ ११०८. 'पप्पणु परिपालिअ ' १८३७ बत् ॥ . .
'बत्तणहो तणेण. ' १०३७ षत् ॥ ११०९. 'एउ गृण्हे पिणु , मह' केनापि सिद्धपुरुषेण विद्या
सिद्धये नायिका प्रति धनादिक दवा भर्तरि प्रार्थिते सति नायिकाया उक्तिरियम्-एतद्गृहित्वा यदि मया प्रयि उद्वय॑ते. त्यज्यते तर्हि मम कत्तव्यं किं ? किमपि नास्ति, परं--केवलं मर्तव्यमेष दीयते ॥ • देसुच्चाडणु सिहि-कढणु०' देशोच्चाटन देशपरित्यागः,
For Private and Personal Use Only

Page Navigation
1 ... 240 241 242 243 244 245 246 247