Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पथिको रटन याति, उत्तरार्द्धन मदनकारणमाह-यो मेघो गिरिगिलनमनाः स ईट्टा किं नायिकाया धनानीच्छति ? तान् रक्षतीति भावार्थ: ॥ 'पाइ विलग्गी अंबडी० ' अत्र पादपि ममान्त्रं, शिरः (स्कन्धयोः ) स्काधं इतिहसितं (स्रस्त) पतितं, सतोऽपि हस्तः क्षुरिकायां, अहं कान्तर रमानं बलि किये इत्यर्थः ।। • सिरि चडिओ खन्ति फर ई. ' शिरसि चटिताः फलानि खादन्ति, पुन: शाखां मोटयन्ति, तथापि महा
द्रुमाः शकुनीनाम पराधं न कुर्वन्तीत्यर्थः ॥ १९१७. — सीसि सेहरु खणु विणिम्मधिदु०' कामस्य कुसुमदाम
कोदण्ड प्रणयेन स्नेहेन नमत, तकि ? यत् धनुः रत्या कामनार्या क्षणं शीर्षे शेखरी विनिर्मापितः, यत्क्षणं कण्ठे हरः प्रालम्बः कृतः, यत्क्षणं मुण्डमालिकायां मस्तके
विहितम् ॥ १९१८. 'शदमाणुशर्मशभालके कुम्भशहश्च वशाहे शंचिदे स्त्रियाः
शतमनुष्यमांसभारकः एवंविधः कुंभतहस्रः सञ्चितः ॥ १११९. 'हेट-ट्ठिय--पूर-निवारणाय ' अधःस्थितसूर्यातपनिया
रणाय सशेषा वराहश्वासदूरोत्खाता पृथ्वी छत्रं अध इव
वहन्ती एवंविधा जयति ॥ ॥ इति श्री हैमव्याकरणप्राकृतवृत्तिगतदोधकार्थः समाप्तः ॥
- es
For Private and Personal Use Only

Page Navigation
1 ... 243 244 245 246 247