Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'हेल्लि म झंखहि आलु. ' १०५० वत् ॥ ‘एक कुडुल्ली पं.पहि०' एका कुटी शरोरं पञ्चभिरिन्द्रियै रुद्धा, तेषां पश्चनां पृथक् पृथग बुद्विः । हे भगिनि ! कथय तदगृहं कथं नन्दतु, यत्र कुटुम्बमान्मछन्दकमित्यर्थः॥ 'जो पुणु मणि जि०' यः पुनर्मनस्येष खसफसिहूअउ' व्याकुलीभूतस्सन् चिन्तयति द्रम्मं न ददाति न रूप. कम् । स मूढो रतिषशेन भ्रमणशीलः सन् कराग्रोल्लालितं कुन्तं भल्लं गृहे एष गुणयति चालयतीत्यर्थः । ' विषेहिं विढत्तर खाहि पढ० ' १०९३ वत् ॥ 'नवखी कवि विस गण्ठि०' १०९१ षत् ॥ 'चलेहिं चलन्तेहिं० ' हे बालिके ! स्वया चलेधपलैश्चलमान लो वनेर्यै नरा दृष्टाः, तेषां नराणां 'मयरद्धय' मकरध्वजस्य दडवड-अवस्कन्दं कटकं धाटी अपूर्ण काले पततीत्यर्थः ॥ 'छुडु अग्घर धवसाउ०' १०५६ वत् ॥ ‘गयउ सु केसरि पिअहु. ' स केसरी सिंहो गतः, हे हरिणाः ' यूयं निश्चिन्तास्सन्तो जलं पियत, यस्य सम्बन्धिना हुंकारेण युष्माकं मुखेभ्यस्तृणानि पतन्तीत्यर्थः॥ ' अह भग्गा अम्हहं तणा' १०५० यत् ॥ 'सत्थावत्था आलवणु० ' स्वस्थावस्थानां सुखिनां पुरुषाणां आलपनं सर्वोऽपि लोकः करोति, परं आर्सानां नराणां ' मा भैषीः ' इति य आश्वासनां ददाति स सज्जन इत्यर्थः ॥ 'जह रशसि जाइटिअए० ' हे हृदय ! मुग्धस्वभाव यघदृष्टं तत्र तत्र यदि रक्तीभवसि, सदा प्रचुराणि दुःखानि तष भविष्यन्ति । यथा स्फुट केन स्फुटता द्विखण्डीभवता
For Private and Personal Use Only

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247