Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah

View full book text
Previous | Next

Page 236
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिवि दिवि गंगा-हाणु' १०७० धत ॥ 'जउ पवसन्ते सहुं न० ' ( कस्याचित् प्रोषितभर्तृकायाः सखी प्रत्युक्तिः)-यदि प्रबसता-प्रवासं कुर्वता प्रियेण सह न गता, अथ तस्य वियोगेन न मृता। तर्हि तस्य सुभगजनस्य संदेशान दतीभिरस्माभिर्लज्यते इत्यर्थः॥ ' एत्तहे मेह पिअन्ति० ' हे नाथ ! इतः-अस्मिन पाश्च मेघा जलं पिबन्ति । इतः अस्मिन् पाच वडवाग्निः जलं 'आवद्रह '-आवर्तते शोषयति । स्वं पश्य सागरस्य — गहीरिम ' गम्भीर त्वम्, एकोऽपि कणिको बि न्दुमात्रमपि ' नांहिं ' नहि ओहदृइ हीनतां याति ॥ १०९१, ‘पच्छइ होइ विहाणु, एम्बइ सुरउ समत्त ' पश्चाद् भ पति प्रभातम्, एवं सुरतं समाप्तम् ॥ 'जाउ म जन्तउ पल्लवह. ' (काचित् ) श्री कथयतियाति तदा यातु, पल्लवं वनांचलं गृहीत्वा 'म जंतउ , मा रक्षतु यातुः पुरुषस्य पत्युः, पश्यामि, अयं पतिः कति पदानि दस । पुन हदये अहं जि' एवार्थे ति. रिच्छि तिर्यग भूता ( भाषायाम् ) आडी रही छउँ । परं केवल प्रिय आडम्बराणि करोति नतु यास्यर्त त्यर्थः ।। हरि मच्चाविउ पाणइ० ' बलिदैत्येन नारायणः प्रां. गणे नृत्यापितः ( नर्तितः ) विस्मये लोकः पातितः । इदानीं राधापयोधरयोः गोपालनापयोधरयोः यत्प्रति. भाति तद्भवतु ॥ ' साव-सलोणी गोरडी० ' सर्वसलावण्या सर्वाजकोमला गौरी भामिनी । नवखी' नवीना अभिनषा काऽपि पि. षग्रन्थिः समस्ति । यस्य कण्ठे न लगति पच्चुलिउ' प्रत्युत स सुभटः स पुमान ' मरा' म्रियते । या For Private and Personal Use Only

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247