Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्यज्यते, ततो देशस्त्यज्यते । परं दुर्जनकरपल्लवैर्दश्यमानो मा भ्राम्य । " लोणु पिलिज्जइ पाणिपण' हे मेघ ! मा गर्ज, लवणं-सामुद्रं पानीयेन विलीयते, ज्यालितो मेघो गलति, अच सकुटीरिका गौरी तिम्यते भीजा ( भाषायाम् ) इत्यर्थः । द्वितीयप्रकारेण व्याख्या-अरि-अरे हे खलमेघ हे दुजनमेघ! 'बालिउ' ज्यालितस्त्धं 'म गज्जु' मा गर्ज। यतः गौर्याः ‘लोणु' लावण्य पाणिपण--पानीयेन विलिज्जइ-पिलीयते, 'सु'. तत् 'झुम्पडी' कुटीरकं ‘गलइ' गलति प्रहयोतति,गौरी.. मारी 'तिम्मइ' आद्रीभवति ॥ . " विहषि पणन वंकुडउ० ' विभवे प्रनष्टे सति सामान्यो जनो लोकः ऋचा भिया वक्रीस्यात् ।'मणाउं' मनाक 'ससित्ति' चन्द्रः 'महु' मम 'पियहो' प्रियस्य अनुहरते सादृश्शं धत्ते मान्यः कोऽपि । भावार्थ स्वयं --यथा चन्द्रम्य तारका वका भवन्ति, तथा मम प्रियस्य
मिर्च नस्य भन्ये जना पक्रा भवन्ति ॥ १०९०. 'किर खाइ न पिअइ. ' ' किर' किल न खादति
न पिधति, न ददाति, धर्म रूपकं न व्ययति, इह कृपणो न जानाति--यथा यमस्य दूतः क्षणेन प्रभवतीत्यर्थ: ॥ ' जाइज्जइ • तहिं देसडइ० ' तस्मिन देशे 'जाइज्जई' गम्यते, यत्र पियहो प्रियस्य 'पमाणु' प्रमाणं. शुभाशुभादिस्वरूपं लभ्यते, 'जा' यदि आगानि तदा प्रतिस्वरूपं 'आणिअई' आनीयते, अथवा 'तं जि' तदेव निर्धाणस्थानमाश्रीयते ॥
For Private and Personal Use Only

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247