Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२३१) प्रायो दयिता एतान् मनोरथान् दुष्करान करोति, इष्ट.
काले समागमनादित्यर्थः । १०८६. 'विरहानल--जाल. ' कोऽपि कविर्जले धूमं दृष्ट्वा
प्राह-कोऽपि पथिको विरहानलज्वालाकरालितः पीडितो बुडित्वा स्थितोऽस्ति । अन्यथा शिशिरकाले शीत
जलाधूमः कुत इत्यर्थः ॥ १०८७. ' महु कन्तहो , गोष्ठस्थितस्य मम कान्तस्य कुतः
कुटिरकाणि ज्वलन्ति । अथ रिपुरुधिरेण विध्यापयति,
अथात्मना येन न भ्रान्तिरित्यर्थः ।। १०८८. 'जइ भग्गा पारकडा० , १०५० पत् ॥ १०८९. ' पियसंगमि कउ० ' प्रियसङ्गमे कुतो निद्रा? प्रियस्य
परोक्षस्य सप्तम्याः प्रिये परोक्षे सति कथं निद्रा ? । मया द्वे अपि विनाशिते क्षयं नीते । द्वाभ्यां संयोगवियोगाभ्यां निद्रा न, एवं न तथेत्यर्थ: ॥ ' गुण हि न संपय कित्ति पर' गुणैः न सम्पत् परं कीर्तिः ॥ 'कन्तु जु सीहहो० ' कान्तो यदि सिंहेन सहोपमीयते, नदा मम मानः खण्डितः । सिंहो नीरक्षकान-रक्षपालरहितान गजान् हन्ति । प्रिय: पदरक्षः समंपदातिरः सह गजान रणे हन्ति । (सिंहादधिकपरा. क्रमवान् मम कान्त इत्यर्थ: )। 'चंचलु जीविउ ध्रुवु) ' जीवितं चञ्चलम, मरणं ध्रुवम, हे प्रिये ! रुष्यते कथम् ? । गेषणस्य दिवसो दिव्यानि वर्षशतानि भविष्यति (दिवसो विरहेण दिव्यधशततुल्यदो? भविष्यति) इत्यर्थः ॥ ' माणि पणटुइ जइ नः ' माने प्रनष्टे यदि तनुन
For Private and Personal Use Only

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247