Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२३०) धत्तुच्छं ( तदाख्यातुं न याति ) ।। 'बलि किज्जलं सुअणस्सु ' सज्जनस्य स्वजनस्य पूजां क्रिये (करोमि )। 'दइउ घडावइ पणि तरुहुं० १ १०११ धत् ।। 'तरुहुंवि वक्कलु० ' १०१२ यत् ॥ 'खग्ग-विसाहिउ जहि लहहुं० ' १०५७ वत् ॥
'तणहं तइज्जी भंगी नवि0' १०१० वत् ॥ १०८३. ' बम्भ ते विरला० ' हे ब्रह्मन् ! ते केऽपि नरा घिर
लाः, ये · सव्वंगछइल्ल० ' सर्वाङ्गर्दक्षाः । ये वक्रास्ते पञ्चकतरा अत्यर्थबञ्चकाः । ये तु ऋजवस्ते बलीव :
मूर्खा इत्यर्थः ॥ १०८५. ' अन्ने ते दीहर० अन्नु जि केस-कलावु० ' ते दीर्घ
लोचने अन्य एष, अन्यदेव तद् भुजयुगलम्, सोऽन्यो घनस्तनभारः घनो--निबिडः, तदन्यदेव मुखकमलम् । अन्य एव स केशपाशः प्रायः स विधिरन्य एव, येन मा नितम्बिनी घटिता । किम्भूता सा गुणलावण्यनिधिरित्यर्थः ।। ‘प्राइव मुणिहंवि० ' प्रायो मुनोनामपि भ्रान्तिः, 'ते' तेन कारणेन मुनयो मणिकान् गणयन्ति। अक्षये निरा. मये परमपदे सिद्धिलक्षणे स्थाने यदद्यापि लयं न लभन्ते अतः किं शून्यध्यानेनेत्यर्थः । ' अंसुजलें प्राइम्व)' हे सखि ! प्रायो गौर्या अश्रुजलेन नयनसरमी उदवृते-उल्लसिते, तेनापरे नयनसरसी सम्मुखे प्रेषिते, परं- केवलं तिथंग्यातं दत्त इत्यर्थः ।। ' एसी पिउ रूसेसु. ' प्रिये एष्यति समागमिष्यति अहं रुषिष्यामि । रुष्टां मामनुनयति (भाषायाम) मनावइ ।
For Private and Personal Use Only

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247