Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(२२९)
१०७३. ' मई भणिअउ० ' हे बळिराज ! मया त्वं भणितः,
की मार्गण एषः । बलिराह-- यादृगू तादृग् न भवति, रे मूर्ख ! ई स्वयं नारायण इत्यर्थः ॥
१०७५. जइ सो घडदि० ' यदि स प्रजापतिः कुत्रापि शिक्षां लावा यत्रापि तत्रापि जगति घटयति, तर्हि भण कथय, तस्याः सादृश्यं को घटयतीत्यर्थः ॥
१०७६. ' केत्युवि लेप्पिणु० १०७५ वत् ॥
6
२०७७.
6
6
,
जाम न निवडइ० यावत् कुम्भतटे सिंहचपेटाचटत्कारो न निपतति, तावत् समस्तानां मदकलानां गजानां पदे पदे ढक्का वाद्यते इत्यर्थः ॥
' तिलहं तिलत्तणु० ' परं केवलं तिलानां तिलत्वं तावत, यावत् स्नेहो न गलति ! स्नेहे प्रनष्टे त एव तिलाः तिलाद् भ्रष्टाः खला भवन्तीत्यर्थः ॥
' जामहिं वितमी : ' यावज्जीवानां मध्ये विषमा कार्ये - गतिरायाति तावदास्तामितरजनः परं स्वजनोऽपि अन्तरं ददाति पृष्ठं ददातीत्यर्थः ॥ १०७८ ' जेषडु अन्तरु० ' यावन्मात्रे रावणरामयोरन्तरमस्ति, तावन्मात्र अन्तरं ग्रामपट्टणयोः समस्ति ||
·
>
१०८०. जे मुग्गडा हराविआ० १ ये तेषां परिवेषिताः ते मुद्गा: हारिता मुधा जाताः येषां ' अधरोप्यरू परस्परं ' जोअन्ताहं ' ( पश्यताम् ) युध्यतां सतां स्वामी गञ्जितः पीडित इत्यर्यः ॥
१०८१. ' सुधें चिन्तिज्जइ माणु ' सुखेन मानोऽहंकारश्चिन्त्यते ॥ 'तसु हउं कलिजुग दुलहदो कलियुगे दुर्लभस्य तस्य नरस्याहम् ॥
१०८२. अन्नु जु तुच्छउं तहे धणहे ' तस्या नायिकाया अन्य
"
Acharya Shri Kailassagarsuri Gyanmandir
ܕ
For Private and Personal Use Only

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247