Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२२७) ' अम्मीए सत्थावत्थेहिं० ' हे अम्बिके ! हे मात: ! स्वस्थावस्थैः स्वस्थचितैः " सुधिं " सुखेन मानोऽहंकारचिन्त्यते । परं प्रियेऽभिष्टे दृष्टे सति "हल्लोहलेण" व्याकुलत्वेनात्मानं कः पुमान् चेअइ " जानाति ।। 'सषधु करेप्पिणु० ' शपथं कृत्वा मया कथितम्, परं केवलं तस्य जन्म सफलम् । यस्य त्यागो न प्रभ्रष्टः-न प्रमुषितः दानं न गतम् । यस्य चारभटी न प्रमुषिता म भ्रष्टा शूरवृत्तिर्न गता । यस्य धर्मो न प्रमुषितो न प्रभ्रष्ट इत्यर्थः । अस्यापरा व्याख्या-" मई" मया " सवधु " शपथं " करेप्पिणु " कृत्वा " कधिदु " कथितम्, " तसु " तस्य नरस्य “पर" परं "सभलु" सफलं " जम्मु ” जन्म । यस्य न “ चाउ" अपव्ययो नास्ति । यस्य न " चारहडि " आरभटी-प्रकृतिर्मास्ति, न च " धम्मु " धर्मः " पम्हउ" प्रभ्रष्टः ।। 'गिलिगिलि राहु मयकु 'हे राहो ! मृगाकं गिल गिल त्वं भक्षय भक्षय ॥ एक्कहिं अक्खिहिं साधणु० । १०२८ वत् ॥ ' जइ केइ पाधीसुं० ' स्त्री कथयति-यदि कथंचित् प्रियं प्राप्स्यामि तर्हि अकृतं कौतुकं करिष्यामि । यथा नवे शरावे पानीयं सर्वाङ्गेण प्रविशति, तथा सर्वाङ्गेण प्रवेश्यामीत्यर्थः ।।। 'उअकणिआर पफुल्लिअउ० ' त्वं पश्य, कर्णिकारवृक्षः प्रफुलितः, किम्भूत: ? काश्चनकान्तिप्रकाशः । “ नं "
उत्प्रेक्ष्यते-गौरीवदननिर्जितः सन् धनवासं सेवते ॥ १०६८. 'तसु पर सभलउ जम्मु'परं-केवलं तस्य जन्म सफलम् ।। १०६९. 'जइ केवइ पावीसु पिउ ' १०६७ षत् ॥
For Private and Personal Use Only

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247