Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah

View full book text
Previous | Next

Page 229
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्चित्वा वञ्चितो पा यावत् " पेम्मु " स्नेहं कश्चित्पुमा. न निर्वतयति, अथवा प्रेमशब्देन प्रिया पाच्या अभेवोपचारात, यथा प्रेमवती तथा प्रेमापि प्रिया । प्रियमिति शेषः, सावत् सर्वोशन रिपु संभवश्चन्द्रः सर्वाशनो वैश्वानरः, तस्याग्ने रिपुः सागरः तस्मात् संभव उत्प. त्तिर्यस्यासौ, एतावता चन्द्रः तस्य कराः किरणा: "प. रिअत्ता " प्रसृताः। पतावता चन्द्रोद्गमने उभयोः स्ने. हवृद्धौ गमनागमनं जातम् । 'हिअइ खुडुक्कर । गौरी स्त्री हृदये “ खुडुक्का " शल्यायते । मेघो गगने गर्जति । वर्षाराने प्रवासिनां चलितानां पथिकानां विषम संकट मेतदित्यर्थः ॥ ' अम्मि पओहर० स्त्री कथयति-हे अम्ब ! मम पयो धरौ वनसमौ स्तः, यो नित्यमेतस्य मम कान्तस्य सन्मुखी तिष्ठतः । एतस्येति कस्य ? यस्याग्रे गजघटाः समराङ्गणे भन्यत्वा यान्तीत्यर्थः ।। ' पुत्ते जाएं. कषण गुणुहु'। जातेन पुत्रेण को गुणः, मृतेम पुत्रेण कोऽप्यगुणः । येन पुत्रेण सतेति गम्यते या पैतृकी भूमिरपरेणाक्रम्यते गृह्यत इत्यर्थः ॥ 'त तेत्तिउ जलु० ' तत्तावज्जलम्, स तावन्मात्री वि. स्तारः, परं-केवलं तृषाया निवारण पलमपि नैव स्या दिति शेषः, असारः सन् शब्दायत इत्यर्थः ।। १०६७. 'जै दिउं सोभ-ग्गहणु० ' यत्सोमग्रहणं दुष्टं तन्निः शङ्क यथा स्यात्तथाऽसतीभिः स्त्रीभिहमितः सोमः । हे राहो ! प्रियाणामभिष्टानां मनुष्याणां विक्षोभो वि. योगः तस्य " गरु " कर (तं करोतीति ) मगाइक गिल गिल त्वं भक्षय भक्षय इत्यर्थ ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247