Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२२४) ' आयहिं जम्महिं . ।' अस्मिन् जन्मनि अन्यस्मिन्नपि मम गौरि-हे पार्वति ! : सु ' सः कान्तः दीयताम् ! मत्तानां गजानां त्यक्ताङ्कुशानां यो हसन् सन् अभ्येति
सन्मुखं याति ॥ १०५५. 'बलि अब्भत्थणि • ।' बलिराजस्य प्रार्थने सोऽपि
मधुमथनः नारायणः लघुकीभूतः, अत: 'जइ ' यदि वृद्धत्वं यूयमिच्छथ तदा दानं ददथ । 'म मग्गहु ।
मा मार्गयथ, कस्यापि पावें मागणं न कार्यमिति भावः ॥ १०५६. विहि विनडउ० । विधिनटतु, ग्रहा: पीडयन्तु, हे
प्रिये ! मा विषादं कुरु, वेषमिव सम्पदं कर्पयामि, अथवा वेश्यामिव कर्षयामि, यथा वेश्या द्रव्येणाकयंते, " छुडु" यदि व्यवसाय उद्यमोऽधति विद्यते ( "अग्धइ"
राजते ) तदा सम्पदः सुलभा इत्यर्थः ॥ १०५७. 'खग्ग-विसाहिउ०' हे प्रिये ! यस्मिन् देशे खड़गेनापि
साधितं लभामहे तस्मिन् देशे यामः, वयं रणदुर्भिक्षण
भग्ना युद्धेन विना म वलामहे न रतिं प्राप्नुम इत्यर्थः ॥ १०५८ ' कुञ्जर सुमरि० । हे कुञ्जर ! मा स्मर सल्लकीः, सर
लान् दीर्घान् निःश्वासान् मा मुञ्च, विधिवशेन ये कवलाः प्राप्तास्तान् चर, मा मानं मुश्च इत्यर्थः ॥ " भमरा एत्थु । हे भ्रमर ! अत्रापि निम्बे तावत् कति दिवसान विलम्बस्व, यावत् घनपत्रवान् छायाबहुल: कदम्बः प्रफुल्लति इत्यर्थः ।। " प्रिय एम्बहिं० । हे प्रिये ! इदानीं शल्यं कुन्तं करे कुरु, त्वं करवालं मुश्च, येन वराका: कापालिका योगिनः
अभग्नं कपालं गृह्णन्ति ॥ १०५९. " दिअहा जन्ति० । दिवसा वेगैर्यान्ति, मनोरथाः
For Private and Personal Use Only

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247