Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
घन्- सन् आगतः
"
ज्झ त्वत्तः ॥
(
6
"
C
(
www.kobatirth.org
,
(२२२)
तउ गुण संपइ० महीमण्डलेऽन्ये जना यदि उपेत्य - तव पार्श्वे समागत्य तव गुणसंपदं शिक्षन्ते, तव मतिं शिक्षमते, ( , तुध्र तव अनुत्तरां - - प्रधानां ' खन्ति ' क्षमां च तदा वरमिति गम्यते १०४४. तुम्हहं होन्तउ आगदो, तुम्हहं केरउ धणु- I तुम्हहं ' युष्मभ्यं भवन् सन् आगतः । युष्माकं केरउ ' सम्बन्धि धनम् ॥
इत्यर्थः ॥
"
6
१०४६. ' तसु हउं कलिजुगे
दुल्लद्दद्दो० ' कलियुगे दुर्लभस्य
तस्य नरस्याहम्० ॥
१०४७. ' अम्हे थोया रिउ० ' वयम् स्तोकाः रिपवो बहव इत्थं कातरा भणन्ति । हे मुग्धे गगनतलं निभालय-विलोकय, कियन्तो जना ज्योत्स्नां कुर्वन्ति, एकश्चन्द्र एव ॥
, 6 अम्बणु लाइषि जे० । अम्बणु ' ममत्वं लगयिकेsपि परकोयाः परवश्या ये पथिका अवश्यं नस्वपन्ति सुहच्छिअहिं ' सुखासिकायां शय्यायाम् । यथा वयं तथा तेऽपि पथिकाः | एतावता यथास्माकं शय्यायां स्वापो नास्ति तथा तेषामपि नास्ति, वियोगित्वात् ॥
"
८
तुन त्वतः भवन् आगत: ।
>
Acharya Shri Kailassagarsuri Gyanmandir
१०४८. ' मइ जाणिउं पिअविर हिअर्ह० ज्ञातं विरहितानां पुरुषाणां कापि भवति । कदा ? विकाले - सन्ध्याकाले विरहितानां नवरं केवल ( मिअंकुवि भृगाङ्कोऽपि
। एतावता
खयगालि क्षयकाले
<
तिह तथा तपति यथा
कल्पान्तकाले ' दिणयरु ' दिनकरः ॥
For Private and Personal Use Only
हे प्रिये ! मया
धराऽवलम्बनं
तु
·
"

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247