Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah

View full book text
Previous | Next

Page 224
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२२१) १०३९. 'ममरु म रुणझुणि' हे भ्रमर ! त्वमरण्ये 'म रणझुणि' शब्दं मा कुरु, तां दिशं विलोक्य मा रुदिहि, पुनः सा मालति देशान्तरिता, यस्या वियोगे त्वं म्रियसे ।। १०४०. 'तुम्हे तुम्हई जाणइ० ' ययम् जानीत युष्मान पश्यतु । १०४१. 'पई मुक्काहं विo ' त्वया मुक्तानां · विवरतरु ' व. यो विहंगमास्तैर्वरः विवरः एवंविधो वृक्षस्तस्य स. म्वोधने हे विघरतरो ! अथवा हे घरतरो ! त्वया मु. क्तानां पत्राणां पत्रत्वं न 'फिट्टइ ' न याति, पुनर्यदि कथमपि तव छाया--शोभा होज्ज अभविष्यत् 'ता' ता. वत् । तेहिं पत्तेहिंति ' तै: पत्रैरेव नान्यथा || 'महु हिअउं० ' काचिन्नायिकाऽन्यासक्तं पतिं वक्ति हे प्रिय ! मम हृदयं त्वया गृहीतमिति शेषः । तया स्वं गृहीतः । साऽप्यन्येनापि नटश्यते । हे प्रिय ! अहं कि करोमि ? त्वं किं करोषि, ? मत्स्येन मत्स्यो गिल्यते ।। 'पइं मई बेहिंवि० ' त्वयि मयि च द्वयोरपि रणग. तयोः को जय श्रियं तर्कयति अभिलपति | को यमगृ. हिणी केश: ' लेप्पिणु ' गृहीत्वा सुखं यथा स्यात्तथा ' थक्केड ' तिष्ठति, त्वं भण-कथय न कोऽपीत्यर्थः ।। 'पई मेलन्ति हे०' काचित् स्त्री सारसान्योक्त्या स्वभ रं कथयति-हे सारस ! त्वां मुञ्चन्त्या मम मरणम, मां मुश्चतस्तव मरणम । यस्य यो दुरे स कृतान्तस्य य. मस्य साध्यो भवति, मरणं प्राप्नोतीत्यर्थ: ।। । १०४२. — तुम्हे हिं अम्हे हिं० ' युष्माभिरस्माभियन्कृतं तद् बहुक जनेन दृष्टम्, किं कृतम् ? तदाह-तत्तावन्मानः समर भर: एकक्षणेन निर्जित इत्यर्थः ॥ १०४३. ' तउ होन्तउ आगदो० : 'तउ ' त्वत्तः । होन्तउ , *. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247