Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१०३०. ' जहे केरउ० स्याः सम्बन्धी ।
१०३५.
•
(२१९)
मिचयेन यस्मै रुष्यति तस्य स्थानकं स्फेटयति, कै: ?
अर्थै: द्रव्यैः ग्रन्थार्थैर्वा, शस्त्रैः, हस्तैरपि ॥
जीविउ कासु० जीवितं कस्य वल्लभं न स्यात्, धनं पुनः कस्येष्टं न स्यात्, विशिष्टो मनुजोऽवसरे पतिते asपि जीवितधने तृणसमे गणयति ॥
यस्याः सम्बन्धी, तस्याः सम्बन्धी, क
6
www.kobatirth.org
१०३१. ' प्रङ्गणि चिठ्ठदि० । गृहाङ्गणे यः नाथः तिष्ठति, सः रणे करोति युद्धादि भ्रान्तिर्नास्ति ||
"
'तं बोल्लिज्जइ जु निव्वहई' तत् कथ्यते यत् निर्वाद्यते । १०३२. 'इमु कुलु० ' इदं कुलै तब सम्बन्धि इदं कुलं पश्य ॥ १०३३ एह कुमारी० एषा कुमारी, एषः अहं नरः, एतन्मनोरथस्थानम्, इदृशं चिन्तयतां द्विभातं - प्रभातं भवति ॥
१०३४ एइ ति घोडा० ' एते ते घोटका एषा स्थली, पताम्
पश्य ||
"
"
Acharya Shri Kailassagarsuri Gyanmandir
C
वढ ' मूर्खाणरं पश्चा
1 जइ पुच्छह काचित् स्त्री पथिकं प्रत्याह-यदि वृहन्ति गृहाणि पृच्छत, ततो वृहन्ति ओइ अमूनि - प्रत्यक्षोपलभ्यमानानि गृहाणि वर्त्तन्ते । अथवा दानाद्यभिलाषीति शेषः, तथा कुटीरकै विह्वलितजनाभ्युद्धरणं
<
For Private and Personal Use Only
>
कान्तं पश्य ||
१०३६. ' आयई लोअहो' ' लोकस्येमानि लोचनानि जाति स्म - रन्ति न भ्रान्ति-र्न सन्देहः । अप्रिये दृष्टे सति ' मउलिअहिं मुकुलितन्ति-मुकुलितानीबाचरन्ति
प्रिये
दृष्टे सति विकसन्ति ॥
'सोसउ म सोसउ०' 'चिबअ' निश्चयेन उदधिः शुष्यतु

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247