Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah

View full book text
Previous | Next

Page 223
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८ (२२०) मा शुष्यतु वा तेन समुद्रशोषणेन समुद्राशोषणेन वा वsaraलस्य किं ? । यदिति - क्रियाविशेषणम्, यत् जले ज्वलनो ज्वलति अनेन जलज्वलनेन तस्य वडवानलस्य किं न पर्याप्तम् ? किं न सृतम्, अपि तु सर्वमेव ॥ आयो दड्ढकलेवरहो ० । अस्य दग्धकलेवरस्य यद्वाहितं तदेव सारम् । मरणानन्तरं त्विति शेषः, यदि आच्छाद्यते स्थायते तदा कुध्यति, अथ दह्यते तदा क्षारो-भस्म स्यात् ॥ १०३७. ' साहुवि लोउ० ' सर्वोऽपि लोकः Acharya Shri Kailassagarsuri Gyanmandir C तडफडइ उ. त्सुकीभवति । किमर्थम् ? वृहत्वस्यार्थम् । परं C वड्डुप्पणु' वृद्धत्वं हस्तेन मुत्कलेन प्राप्यते । को भावः ? जनैर्महत्वं तदा प्राप्यते चेद्दानादिगुणा. स्युः ॥ 6 > १०३८. जइ न सु आवइ० हे दूति ? म यदि गृहं न 'आ वई' आगच्छति, तहिं तवाधोमुखं किम् ? | हे सखि ! यस्तव वचनं खण्डयति स मम प्रियो न भवति ॥ 'काई न दूरे देवखइ ' किं न दूरे पश्यति ॥ • फोडिन्ति जे हिअडउं० , > १०२१ वत् ० ' सुपुरिस कगुहे • सुपुरुषाः कङ्गो:- धान्य विशेषस्य अनुहरन्ते- सदृशा भवन्ति, भण कथय केन कार्येण ? उच्यते, यथा यथा वृद्धत्वं लभन्ते, तथा तथा शिरसा नमन्ति ॥ " For Private and Personal Use Only 6 जइ ससणेही० ' कस्याश्चिद् भर्ता देशान्तरं गतोऽस्ति स मे प्रत्याह-सा स्त्री यदि सस्नेहा भविष्यति तदा मृता भविष्यति, मम विरहात् । अथ जीवति तर्हि निःस्नेहा । द्वाभ्यां सस्नेह निःस्नेहलक्षणप्रकाराभ्यां प्रिया गतिका गता, तर्हि हे खलमेघ ! दुर्जनमेघ! त्वं किं गर्जसि ॥

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247