Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah

View full book text
Previous | Next

Page 221
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२१८) त् भवन् आगतः, कस्मात् भवन् आगतः ॥ १.२७. 'जइ तहो' हे तिलत्तार ! तिलवस्निग्धा तारा-कनीनिका यस्य स तस्य सम्बोधनम्, यदि तव स्नेहो मया सह नापि त्रुटितः, कस्मादहं त्वया पक्राभ्यां लोचनाभ्यां शतवारं विलोक्ये ॥ १०२८. ' जहिं कपिज्जइ० ' यस्मिन् बाणेन बाणः कर्त्यते. ख. ड्गेन खड्गः छिचते, तस्मिन् सङ्ग्रामे ' तेहइ ' ता. दृशे स्थाने सुभटानां या घटा तासां निवहे अथवा भडलक्षणे घड निवहि वृक्षमूल समूहे : (?) कान्तो मार्ग प्रकाशयति ॥ ' एक्कहिं अक्खिहिं० अपिहिं गिम्ह० ' तस्या मुग्धाया एकस्मिन्नक्षिणि श्रावणः, अभ्यस्मिन्नक्षिणि भाद्रपदः, को भावः ? यथा एतौ द्वौ मासौ स्राविणौ तथाऽक्षिद्वयमपि अश्रुजलस्रावित्वात् मासाहयतुल्यम् । महीतलनस्तरे भूतलसंस्तारके माधवो वसन्त: पल्लवमयत्वात् । गण्ड स्थले शरत्, तस्याः काशकुसुमादिना पाण्डुत्वात् । अङ्गेषु ग्रीष्मः ताप बाहुल्यात् । सुखासिका तिलघने सुखासिका-सुखावस्थानं सा एव तिलवर्न तस्मिन् मार्गशीर्षः, मार्गशीर्षे तिलवनानामुच्छेदः स्यात् तथा सुखा. वस्थानस्योच्छेदः । मुखपङ्कजे शिशिर आवासितः, यथा शिशिरे पङ्कजानां म्लानत्वं तथा मुखपङ्कजस्यापि । स्त्रीणां हि वियोगावस्थायामेतानि चिह्नानि स्युः तेनेत्युक्तम् युग्मम्।। 'हिअडा फुट्टि. ' हे हृदय ! घटदिति कृत्वा स्फुट. कालक्षेपेन-कालबिलम्बेन किम् ? । पश्यामि, हतविधिः 'पई विणु ' मया विना दुःखशतानि कुत्र स्थापयति॥ १०२९ · कन्तु महारउ० ' हे हले ! हे सखि ! मदीयः कान्तो For Private and Personal Use Only

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247