Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah

View full book text
Previous | Next

Page 220
________________ Shri Mahavir Jain Aradhana Kendra ८ (२१७) तरहास्यायाः प्रियवचनमलभमानायाः, तुच्छकायमन्मथ निवासायाः तुच्छकायत्वं भर्तुर्विरहात् । हे तुच्छराग ! तस्या नायिकायाः अन्यद्यत्तुच्छं तदाख्यातुं न याति ' करि ' इत्याश्चर्ये येन कारणेन मुग्धायाः स्तनान्तरं मनोवर्त्मनि न माति, स्तनयोरतिपोनस्वात् अन्तरस्यातितुच्छत्वं वर्णितम् इत्यर्थः । फोडेन्ति । यौ स्तनौ आत्मीयं हृदयं स्फोटयतः. तयोः परकीया घृणा दया का स्यात् । हे लोकाः ! आत्मानं रक्षत, यतः कारणात् बालाया विषमौ स्तनौ जातौ स्तः ॥ A १०२६. १०२२. भल्ला हुआ ' हे भगिनि ! इदं भव्यं भूतम्, यन्मदीयः कान्तो मारितः । यदि भग्नो गृहमैष्यत् तर्हि सखीभ्यो सखीनां मध्ये वा लज्जां प्राप्स्यम् ॥ १०२३. वायसु काकमुडाययन्त्या कयाचित् स्त्रिया सहसे ति प्रियो दृष्टः, इति हेतो: अर्द्ध वलयानामस्यां पृथिव्यां गतं, अर्द्ध स्फुटं, कथं तडत् इति यथा स्यात् । एतावता अर्द्ध त्रुटित्वा भूमौ पतितं, अनि वलयानि घटत् इति कृत्वा स्फुटितानि ॥ 6 , www.kobatirth.org > " Acharya Shri Kailassagarsuri Gyanmandir १०२४. कमलई ' अलिकुलानि कमलानि मुक्त्वा करिगण्डानि काङ्क्षन्ति । येषामसुलभं - दुर्लममिषितुं ' भलि ' कदाग्रहो भवति, ते दूरे नापि गणयन्ति ॥ १०२५. 'अन्मु जु तुच्छउ तहे धणहे' तस्याः स्त्रिया अन्यत् यत तुच्छकमस्ति ॥ ' भग्गउं देखिवि ' निजसैन्यं भग्नकं शत्रोः सैन्यं च विस्तृतकं दृष्ट्वा हे सखि ! प्रियस्य हस्ते खड्गः द्वितीयादितिथौ शशिरेखा इव शोभते ॥ ' जहां होन्तउ आगदो० ' यस्मात् भवन् आगतः, तस्मा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247