Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah

View full book text
Previous | Next

Page 218
________________ Shri Mahavir Jain Aradhana Kendra १०११. १०१३ (२१५) अथ यो जनस्तृणानि लगित्वा उत्तरति, अथ इति अब वा तृणानि जनेन सह स्वयं मज्जन्ति । अन्योऽपि यः प्रकारद्वयं कर्तुकामो भवति स विषमस्थाने वसति । प्रकारद्वयं किं ? म्रियते शत्रून् वा जयति इति भावार्थः ॥ दइवु ' - दैवं वने तरूणां पक्वफलानि शकुनीनां पक्षिणां घटयति, तत् सौख्यं वरम्. कर्णयोः प्रविष्टानि खलवचनानि सुखं नैवेत्यर्थः ॥ ८ धवलु ' -धवलो वृषभः धौरेयो विषीदति विषादं करोति । किं कृत्वा ? स्वामिनो गुरुभारं प्रेक्ष्य । किं मनस्यचिन्तयत् ? इत्याह- अहं किं न योजित: ?, क्व ? द्वयोर्दिशोः किं कृत्वा ? द्वौ खण्डौ कृत्वेत्यर्थः ॥ १०१२. गिरिहे ' - नि: सामान्यं सर्वोऽपि जनो गृहे मुक्त्वा www.kobatirth.org ( 3 Acharya Shri Kailassagarsuri Gyanmandir गिरेः शिलातलं गृह्णाति, तरोः फलानि गृह्णाति ततोऽपि मनुष्याणामरण्यं नो रोचते इत्यर्थः ॥ 'तरुहुंवि' - मुनयोऽपि तरुभ्यो वल्कलं परिधानं फलमशन चक्रमेण लभन्ते परं स्वामिभ्य इयदर्गलं इयदधिकं यदभृत्या आदरं गृह्णन्ति इत्यर्थः ॥ 'अह - विरल' - अथ विरलप्रभावः तुच्छप्रभावः जि C वार्थे कलियुगे धर्मः ॥ 'दइएं' - दयितेन प्रवसता ॥ 6 ' अग्गिएं ' - अग्निना जगदुष्णं भवति, तथा वातेन शीतलं भवति । यः पुनरग्निना शीतलस्तस्योष्णत्वं कथम् ? न कथमपीत्यर्थः ॥ विप्पिअ - आरउ ' हे आयें ! हे सखि ! विप्रियकारatsfप्रयकारको यद्यपि प्रिय:, तथापि तमानय, अग्नि For Private and Personal Use Only " ए

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247