Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२१६) ना दग्धं यद्यपि गृहं ततोऽपि तेनाग्निना सह कार्य भवेत् ।।
' एइति 'एते ते घोटकाः, एषा सा स्थली ॥ १०१५ ' जिव जिव '-यथा यथा श्यामला स्त्री लोचनानां नि
श्चितं वक्रत्वं शिक्षते, तथा तथा मन्मथो निजशरान्
खरप्रस्तरे-कठोरपाषाणे तीक्ष्णान् करोति इत्यर्थः ।। १०१६. 'संगर-सएहि'--हे सखीति गम्यते, ते मदीय कान्तं
५श्य, यः सङ्ग्रामशतेषु वर्ण्यते, अतिमत्तानां त्यक्ताङ
कुशानां गजानां कुम्भान् दारयन्तमित्यर्थः ॥ १०१७. ' तरुणिहो'-हे तरुण्यः ! ज्ञात्वा मां आत्मनो घातं
मा कुमत ॥ १०१८. ' गुणहिं '--गुणैर्न सम्पत् परं कीर्तिर्भवतु ॥
'भाईरहि '--भागीरथी यथा भरतस्येयमिति भारती,
तिहिंवि त्रिष्वेव मार्गेषु प्रवर्तते ॥ १०१९. — अंगुलिउ '--अगुल्यो जरिता नखेन ॥
'सुन्दर-सव्वकाउ '-सुन्दरं सर्व अङ्गं यासां ताः सुन्द
रसर्वाङ्गा विलासिन्यः स्त्रियः (ताः) पश्यतां पुरुषाणाम्।। १०२०. 'निअ-मुह-करहिंवि'-काचिन्मुग्धा स्त्री निजमुखकरैः--
निजमुखकिरणैरन्धकारे ' कर ' हस्तं प्रतिप्रेक्षते पश्यति | शशिमण्डलचन्द्रिकया-पूर्णशशाङ्कमण्डलकान्त्या दूरे दूरस्थे पदार्थे पुनः किं न पश्यप्ति, अपि तु पश्यत्येव ।। 'जहिं मरगय-कन्तिए संबलि-यथा मरकतरत्नका
न्त्या मिश्रितम् ॥ १०२१. ' तुच्छ-मज्झहे तुच्छ-जम्पिरहे ' तुच्छमध्यायाः, तु
च्छजल्पन शिलाया: । तुच्छच्छ -रोमावलिहे '-तुच्छाच्छरोमावल्याः, तुच्छ
For Private and Personal Use Only

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247