Book Title: Prakrit Vyakaranam
Author(s): Virchand Prabhudas Pandit
Publisher: Jagjivan Uttamchand Lehruchand Shah

View full book text
Previous | Next

Page 226
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२२३) 'पई मई हिंषि रण-गयहिं ० । १०४१ वत् ॥ — मई मेल्लन्तहो तुमु० । ' मां मुश्चतस्तव मरणम् ।। १०४९. 'तुम्हेर्हि अम्हहिं जं किअउ ।' १०४२ वत् ॥ १०५०. महु होन्तउ गदो मज्झु०' 'महु' मत्तः भवन् आगतः,मत्त॥ 'महु कन्तहो बे दोसडा० । ' हेल्लि ' हे सखि ! मम कान्तस्य · द्वौ दोषौ स्त, अनर्थकं मा जल्प । को हो दोषौ ? तदाह-एफस्तावत् दानं ददतः सतः 'पर' केवलमहमुद्धरिता, अपरस्तावत् युद्धयतः खड्गमुद्धरित. मिति निन्दास्तुतिरित्यर्थः ॥ 'जह भग्गा पारकडा० । ' हे मखि ! यदि परकीया भग्नास्ततो मम प्रियेण, अथास्माकं सम्बन्धिनश्चेद्भग्ना स्ततस्तेन मम भर्चा मारितेनैवेत्यर्थ: । १०५६, ' मुह-कवरि-बन्ध तहे० ' तस्या मुखकबरोबन्धौ वदन वेणीबन्धौ शोभा धरतः 'नं' उत्प्रेक्ष्यते शशिराहू मल्लयुद्धं कुरुतः । तस्याः कुरला:-केशाः शोभन्ते, किं भूता: ? भ्रमरकुलतुलिता:-समानाः, 'नं' उन्प्रेक्ष्यते तिमिरडिम्भाः-अन्धकारबालका मिलित्वा क्रीडन्ति इत्यर्थः ॥ १०५४. बप्पीहा पिउ पिउ० ' हे चातक ! पिउ पिउ इति भणित्वा, स्त्रीपक्षे प्रिय: प्रियः इति भणित्वा 'कित्तिउत्ति' कियवार न्वं 'रुअहि' रोदिषि । हे हताश ! तब जले-पानीये पुनर्मम वल्लभे-प्रिये - बिहुवि ' द्वयोरपि आशा न पूरिता ॥ ' बप्पीहा काई बोल्लिएण. I ' बप्वीही निरिक्षण ' हे निर्लज्ज चातक ! ' वारंवारं कथितेन किमस्ति । विमलजलेन सागरे भृते एकामपि धारा न लभसे इत्यर्थः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247